Kanda 4 KSK-060-Sampaati narrates his legend

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः

उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः

तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्

जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत्

कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम

तत्त्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम्

अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने

सूर्यातप परीताङ्गो निर्दग्धः सूर्यरश्मिभिः

लब्धसञ्ज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव

वीक्षमाणो दिशः सर्वा नाभिजानामि किञ्चन

ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि

वनान्युदधिवेलां समीक्ष्य मतिरागमत्

हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्

दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चयः

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्

ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपा भवत्

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना

वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे

अवतीर्य विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः

तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः

तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्

जटायुषा मया चैव बहुशोऽधिगतो हि सः

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः

वृक्षो वाऽपुष्पितः कश्चिदफलो वा विद्यते

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः

द्रष्टुकामः प्रतीक्षोऽहं भगवन्तं निशाकरम्

अथापश्यमदूरस्थमृषिं ज्वलिततेजसम्

कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्

तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः

परिवार्योपगच्छन्ति धातारं प्राणिनो यथा

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः

प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्

ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः

मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत

सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते

अग्निदग्धाविमौ पक्षौ त्वक् चैव व्रणिता तव

गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे

गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ

ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव

मानुषं रूपमास्थाय गृह्णीतां चरणौ मम

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्

दण्डो वाऽयं कृतः केन सर्वमाख्याहि पृच्छतः