Kanda 4 KSK-059-Sampaati details Angada about Seetha

ततस्तदमृतास्वादं गृध्रराजेन भाषितम्

निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः

जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः

भूतलात्सहसोत्थाय गृध्रराजमथाभ्रवीत्

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम्

तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम्

को दाशरथिबाणानां वज्रवेगनिपातिनाम्

स्वयं लक्ष्मणमुक्तानां चिन्तयति विक्रमम्

हरीन् प्रीतिसंयुक्तान् सीताश्रुतिसमाहितान्

पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्

येन चापि ममाख्यातं यत्र वाऽऽयतलोचना

अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते

चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः

तं मामेवं गतं पुत्रः सुपार्श्वो नाम नामतः

आहारेण यथाकालं बिभिर्ति पततां वरः

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः

मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्

कदाचित् क्षुधार्तस्य ममाहाराभिकाङिणः

गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः

मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः

क्षुत्पिपासापरीतेन कुमारः पततां वरः

मामाहारसंरोधात् पीडितं प्रीतिवर्धनः

अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्

अहं तात यथाकालमामिषार्थी खमाप्लुतः

महेन्द्रस्य गिरेर्द्वारमावृत्य समास्थितः

ततः सत्त्वसहस्राणां सागरान्तरचारिणाम्

पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्

स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयप्रभः

सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः

तेन साम्ना विनीतेन पन्थानमभियाचितः

हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित्

नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः

यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः

अथाहं खचरैर्भूतैरभिगम्य सभाजितः

कथञ्चित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्

एवमुक्तस्ततोऽहं तैः सिद्धः परमशौभनैः

मे रावणो राजा रक्षसां प्रतिवेदितः

हरन् दाशरथेर्भार्यां रामस्य जनकात्मजाम्

भ्रष्टाभऱणकौशेयां शोकवेगपराजिताम्

रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्द्धजाम्

एष कालात्ययस्तावदिति कालविदां वरः

एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत्

तच्छ्रुत्वा हि मे बुद्धिर्नासीत्काचित्पराक्रमे

अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे

यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना

श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम्

वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः

यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः

ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः

प्रेषिताः कपिराजेन देवैरपि दुरासदाः

रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्ित्रणः

त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे

कामं खलु दशग्रीवस्तेजोबलसमन्वितः

भवतां तु समर्थानां किञ्चिदपि दुष्करम्

तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः

हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः