Kanda 4 KSK-057-Angada informs their plight to Sampaati

शोकाद् भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः

श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः

चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति

सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति

कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः

एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः

अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा

बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान्

ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ

सुग्रीवश्चैव वाली पुत्रावोघबलावुभौ

लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम

राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्

पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः

तस्य भार्या जनस्थानाद्रावणेन हृता बलात्

रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा

रावणं विरथं कृत्वा स्थापयित्वा मैथिलीम्

परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे

एवं गृध्रो हतस्तेन रावणेन बलीयसा

संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्

ततो मम पितृव्येण सुग्रीवेण महात्मना

चकार राघवः सख्यं सोऽवधीत्पितरं मम

मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह

निहत्य वालिनं रामस्ततस्तमभिषेचयत्

राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः

राजा वानरमुख्यानां येन प्रस्थापिता वयम्

एवं रामप्रयुक्तस्तु मार्गमाणास्ततस्ततः

वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः

मयस्य मायाविहितं तद्बिलं विचिन्वताम्

व्यीततस्तत्र नो मासो यो राज्ञा समयः कृतः

ते वयं कपिराजस्य सर्वे वचनकारिणः

कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे सलक्ष्मणे

गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्