Kanda 4 KSK-055-Monkeys decide to fast unto death

श्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम्

स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्

स्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम्

विक्रमश्चैव धैर्यं सुग्रीवे नोपपद्यते

धर्मेण मातरं यस्तु स्वीकरोति जुगुस्पितः

कथं धर्मं जानीते येन भ्रात्रा महात्मना

युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्

सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः

विस्मृतो राघवो येन कस्य तु कृतं स्मरेत्

लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा

आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत्

तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि

आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः

राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा

कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति

भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्

किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः

उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्

शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्

बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम्

अनुजानीत मां सर्वे गृगं गच्छन्तु वानराः

अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम्

इहैव प्रायमासिष्ये श्रेयो मरणमेव मे

अभिवादनपूर्वं तु राजा कुशलमेव

वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः

आरोग्यपूर्वं कुशलं वाच्या माता रुमा मे

मातरं चैव मे तारामाश्वासयितुमर्हथ

प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी

विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम्

एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य

विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः

तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः

नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः

सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्

परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम्

मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः

उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन्

दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः

मुमूर्षवो हरिश्रेष्टा एतत्क्षममिति स्म

रामस्य वनवासं क्षयं दशरथस्य

जनस्थानवधं चैव वधं चैव जटायुषः

हरणं चैव वैदेह्या वालिनश्च वधं रणे

रामकोपं वदतां हरीणां भयमागतम्

संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः

बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः