Kanda 4 KSK-054-Hanuma advises Angada

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि

अथ मेने हृतं राज्यं हनुमानङ्गदेन तत्

बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्

चतुर्दशगुणं मेने हनुमान् वालिनः सुतम्

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः

शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः

शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम्

भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम्

अभिसन्धातुमारेभे हनुमानङ्गदं ततः

चतुर्णामुपायानां तृतीयमुपवर्णयन्

भेदयामास तान् सर्वान् वानरान्वाक्य सम्पदा

तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्

भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः

त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम्

दृढं धारयितुं शक्तः कपिराज्यं यथा पिता

नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गवः

नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया

त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते

यथाऽयं जाम्बवान्नीलः सुहोत्रश्च महाकपिः

ह्यहं इमे सर्वे सामदानादिभिर्गुणैः

दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम्

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः

आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः

यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम्

एतल्लक्ष्मणबाणानामीषत्कार्यं विदारेणे

स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा

लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्त्रपुटं यथा

लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः

वज्राशनिसमस्पर्शा गिरीणामपि दारणाः

अवस्थाने यदैव त्वमासिष्यसि परन्तप

तदेव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः

स्मरन्तः पत्रदाराणां नित्योद्विग्ना बुभुक्षिताः

खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः

त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः

तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि

जातु हिंस्युस्त्वां घोरा लक्ष्मणसायकाः

अपवृत्तं जिघांसन्तो महावेगा दुरासदाः

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्

आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति

धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः

शुचिः सत्यप्रतिज्ञश्च त्वां जातु जिघांसति

प्रियकामश्च ते मासुस्तदर्थं चास्य जीवितम्

तस्यापत्यं नास्त्यन्यत् तस्मादङ्गद गम्यताम्