एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्
उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम्
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना
स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम्
सा त्वमस्माद्विलाद् घोरादुत्तारयितुमर्हसि
तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः
त्रातुमर्हसि नः सर्वान् सुग्रीवभयकर्शितान्
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि
तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्
तपसस्तु प्रभावेन नियमोपार्जितेन च
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः
ततः सम्मीलिताः सर्वे सुकुमाराङ्गुलैः करैः
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा
निमेषान्तरमात्रेण बिलादुत्तारितास्तया
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी
निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत्
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः
इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयम्प्रभा
ततस्ते ददृशुर्घोरं सागरं वरुणालयम्
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम्
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः
विन्ध्यस्यतु गिरेः पादे सम्प्रपुष्पितपादपे
उपविश्य महात्मानश्चिन्तामापेदिरे तदा
ततः पुष्पातिभाराग्रान् लताशतसमावृतान्
द्रुमान् वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः
ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम्
नष्टसन्देशकालार्था निपेतुर्धरणीतले
ततस्तान्कपिवृद्धांस्तु शिष्टां श्चैव वनौकसः
वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः
मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते
वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः
प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः
हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः
हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत्
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः
न क्षमिष्यति नः सर्वानपराधकृतो गतान्
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः
ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे
इहैव प्रायमासिष्ये पुण्ये सागररोधसि
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः
अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान्
राघवप्रियकामार्थं घातयिष्यत्यसंशयम्
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा
नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम्
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः
इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम्
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा
श्रुत्वाऽङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे५ हरयः प्रतीताः
यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः