Kanda 4 KSK-052-Vanaraihi Swagamana Hethu Kathanam

अथ तानब्रवीत्सर्वान् विक्रान्तात् हरिपुङ्गवान्

इदं वचनमेकाग्रा तापसी धर्मचारिणी

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात्

यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम्

तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः

आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया

तस्य भार्या जनस्थानाद् रावणेन हृता बलात्

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः

राजा वानरमुख्यानां येन प्रस्थापिता वयम्

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्

सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम्

रावणं सहिताः सर्वे राक्षसं कामरूपिणम्

सीतया सह वैदेह्या मार्गध्वमिति चोदिताः

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम्

बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः

नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम्

लतापादपसञ्छन्नं तिमिरेण समावृतम्

कुरराः सारसाश्चैव निष्पतन्ति पतत्ित्रणः

साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः

तेषामपि हि सर्वेषामनुमानमुपागतम्

गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः

ततो गाढं निपतिता गृह्य हस्तौ परस्परम्

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्

एतन्नः कार्यमेतेन कृत्येन वयमागताः

त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः

आतिथ्यधर्मदत्तानि मूलानि फलानि

अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः

एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा

प्रत्युवाच ततः सर्वानिदं वानरयूथापान्

सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम्

चरन्त्या मम धर्मेण कार्यमिह केनचित्