Kanda 4 KSK-050-Rukshabila Praveshaha

सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान् कपिः

विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि

सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा

विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु

आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम्

तेषां तत्रैव वसतां कालो व्यत्यवर्तत

हि देशो दुरन्वेषो गुहागहनवान् महान्

तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्

परस्परेण हनुमानन्योन्यस्याविदूरतः

गजो गवाक्षो गवयः शरभो गन्धमादनः

मैन्दश्च द्विविदश्चैव सुषेणो जम्बवान्नलः

गिरिजालावृतान्देशान् मार्गित्वा दक्षिणां दिशम्

विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्

क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः

अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्

ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्

जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः

ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम्

विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः

सञ्जातपरिशङ्कास्ते तद्विलं प्लवगोत्तमाः

अभ्यपद्यन्नसंहृष्टास्तेजोवन्तो महाबलाः

नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्

दुर्दर्शमतिघोरं दुर्विगाहं सर्वशः

ततः पर्वतकूटाभो हनुमान् पवनात्मजः

अब्रवीतद्वानरान् सर्वान् कान्तारवनकोविदः

गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम्

वयं सर्वे परिश्रान्ता पश्याम मैथिलीम्

अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः

जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः

नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः

तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः

इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम्

अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्

निशाम्य तस्मात्सिंहांश्च तांस्तांश्च मृगपक्षिणः

प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्

तेषां सज्जते चक्षुर्न तेजो पराक्रमः

वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते

ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः

प्रकाशमभिरामं ददृशुर्देशमुत्तमम्

ततस्तस्मिन् बिले दुर्गे नानापादपसङ्कुले

अन्योन्यं सम्परष्वज्य जग्मुर्योजनमन्तरम्

ते नष्टसञ्ज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः

परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः

ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः

आलोकं ददृशुर्वीरा निराशा जीविते तदा

ततस्तं देशमागम्य सौम्यं वितिमिरं वनम्

ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान्

सालांस्तालांश्च पुन्नागान् ककुभान् वञ्जुलान् धवान्

चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्

स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा

आपीडैश्च लताभिश्च हेमाभरणभूषितान्

तरुणादित्यसङ्काशान् वैडूर्यकृतवेदिकान्

विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान्

नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः

महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः

जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः

नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः

काञ्चनानि विमानानि राजतानि तथैव

तपनीयगवाक्षाणि मुक्ताजालावृतानि

हैमराजतभौमानि वैडूर्यमणिमन्ति

ददृशुस्तत्र हरयो गुहमुख्यानि सर्वशः

पुष्पितान् फलिनो वृक्षान् प्रवालमणिसन्निभान्

काञ्चनभ्रमरांश्चैव मधूनि समन्ततः

मणिकाञ्चनचित्राणि शयनान्यासनानि

महार्हाणि यानानि ददृशुस्ते समन्ततः

हैमराजतकांस्यानां भाजनानां सञ्चयान्

अगरूणां पानानि मधूनि रसवन्ति

शुचीन्यभ्यवहार्याणि मूलानि फलानि

महार्हाणि पानानि मधूनि रसवन्ति

दिव्यानामम्बराणां महार्हाणां सञ्चयान्

कम्बलानां चित्राणामजिनानां सञ्चयान्

तत्र तत्र विन्यस्तान् दीप्तान्वैश्वानरप्रभान्

ददृशुर्वानराः शुभ्रान् जातरूपस्य सञ्चयान्

तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः

ददृशुर्वानराः शूराः स्त्रियं काञ्चिददूरतः

तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम्

तापसीं नियताहारां ज्वलन्तीमिव तेजसा

विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः

पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम्

ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम्

पप्रच्छ का त्वं भवनं बिलं रत्नानि हेमानि वदस्व कस्य