Kanda 4 KSK-048-Vindhye Sita Anveshana

सह ताराङ्गदाभ्यां तु गत्वा हनुमान् कपिः

सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे

तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः

विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि

पर्वताग्रान्नदीदुर्गान् सरांसि विपुलान् द्रुमान्

वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान्

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम्

सीतां दद्दशुर्वीरा मैथिलीं जनकात्मजाम्

अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र

तु देशो दुरन्वेषो गुहागहनवान् महान्

निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम्

त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः

तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः

देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः

यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः

निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्

सन्ति महिषा यत्र मृगा हस्तिनः

शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः

स्निग्धपत्त्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः

प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः

कण्डुर्नाम महाभागः सत्यवादी तपोधनः

महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः

तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः

प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्

अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्

तस्य ते काननान्तांश्च गिरीणां कन्दराणि

प्रभवानि नदीनां विचिन्वन्ति समाहिताः

तत्र चापि महात्मानो नापश्यन् जनकात्मजाम्

हर्तारं रावणं वापि सुग्रीवप्रियकारिणः

ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम्

ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम्

तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम्

गाढं परिहिताः सर्वे दृष्ट्वा तान् पर्वतोपमान्

सोऽपि तान्वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद्वली

अभ्यधावत सङ्क्रुद्धो मुष्टिमुद्यम्य संहितम्

तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा

रावणोऽयमिति ज्ञात्वा तलेनाभिजघान

वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्

असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः

तेपि तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः

व्यचिन्वन् प्रायशस्तत्र सर्वं तद्गिरिगह्वरम्

विचितं तु ततः कृत्वा सर्वे ते काननं पुनः

अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्

ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः

एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः