दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा
सरांसि सरितः कक्षानाकाशं नगराणि च
नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः
प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान्
विचित्य दिवसं सर्वे सीताधिगमने धृताः
समायान्ति स्ममेदिन्यां निशाकालेषु वानराः
सर्वर्तुकामान् देशेषु वानराः सफलान् द्रुमान्
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः
कपिराजेन सङ्गम्य निराशाः कपियूथपाः
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह
अदृष्ट्वा विनतः सीतामाजगाम महाबलः
उत्तरां च दिशं सर्वां विचित्य स महाकपिः
आगतः सह सैन्येन वीरः शतवलिस्तदा
सुषेणः पश्चिमामाशां विचित्य सह वानरैः
समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च
आसीनं सह रामेण सुग्रीवमिदमब्रुवन्
विचिताः पर्वताः सर्वे वनानि गहनानि च
निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये
गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः
विचिताश्च महागुल्मा लताविततसन्तताः
गहनेषु च देशेषु दुर्गेषु विषमेषु च
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च
उदारसत्त्वाभिजनो महात्मा स मैथीलीं द्रक्ष्यति वानरेन्द्रः
दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्