Kanda 4 KSK-047-Thridigbhyaha Vanara Prathyagamanam

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः

व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा

सरांसि सरितः कक्षानाकाशं नगराणि

नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः

सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः

प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान्

विचित्य दिवसं सर्वे सीताधिगमने धृताः

समायान्ति स्ममेदिन्यां निशाकालेषु वानराः

सर्वर्तुकामान् देशेषु वानराः सफलान् द्रुमान्

आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते

तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः

कपिराजेन सङ्गम्य निराशाः कपियूथपाः

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह

अदृष्ट्वा विनतः सीतामाजगाम महाबलः

उत्तरां दिशं सर्वां विचित्य महाकपिः

आगतः सह सैन्येन वीरः शतवलिस्तदा

सुषेणः पश्चिमामाशां विचित्य सह वानरैः

समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य

आसीनं सह रामेण सुग्रीवमिदमब्रुवन्

विचिताः पर्वताः सर्वे वनानि गहनानि

निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये

गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः

विचिताश्च महागुल्मा लताविततसन्तताः

गहनेषु देशेषु दुर्गेषु विषमेषु

सत्त्वान्यतिप्रमाणानि विचितानि हतानि

उदारसत्त्वाभिजनो महात्मा मैथीलीं द्रक्ष्यति वानरेन्द्रः

दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्