Kanda 4 KSK-043-Udeecheem Prathi Shathavali Preshanam

ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्

वीरं शतवलिं नाम वानरं वानरर्षभः

उवाच राजा धर्मज्ञः सर्ववानरसत्तमम्

वाक्यमात्महितं चैव रामस्य हितं तथा

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्

वैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्

सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्

अस्मिन् कार्ये विनिर्वृते कृते दाशरथेः प्रिये

ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः

कृतं हि प्रियमस्माकं राघवेण महात्मना

तस्य चेत् प्रतिकारोऽस्ति सफलं जीवितं भवेत्

अर्थितः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्

तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः

एतां बुद्धिमवस्थाय दृश्यते जानकी यथा

तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः

अस्मासु चागतप्रीती रामः परपुरञ्जयः

इमानि वनगुर्गाणि नद्यः शैलान्तराणि

भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव

प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः

काम्बोजान् यवनांश्चैव शकानारट्टकानपि

बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान्

चीनान् परमचीनांश्च नीहारांश्च पुनःपुनः

अन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव

लौध्रपद्मकषण्डेषु देवदारुवनेषु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्

कालं नाम महासानुं पर्वतं तु गमिष्यथ

महत्सु तस्य शैलस्य निर्दरेषु गुहासु

विचिनुध्वं महाभागां रामपत्नीं ततस्ततः

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्

ततः सुदर्शन्नं नाम गन्तुमर्हथ पर्वतम्

ततो देवसखो नाम पर्वतः पतगालयः

नानापक्षिगणाकीर्णो विविधद्रुमभूषितः

तस्य काननषण्डेषु निर्झरेषु गुहासु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्

अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्

कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्

कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा

विशाला नलिनी यत्र प्रभूतकमलोत्पला

हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः

धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्

तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्

अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्

वसन्ति हि महात्मानास्तत्र सूर्यसमप्रभाः

देवैरप्यर्चिताः सम्यग् देवरूपा महर्षभः

कौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि

निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः

क्रौञ्चस्य शिखरं चापि निरीक्ष्य ततस्ततः

अवृक्षं कामशैलं मानसं विहगालयम्

गतिस्तत्र भूतानां देवदानवरक्षसाम्

सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः

मयस्य भवनं यत्र दानवस्य स्वयं कृतम्

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः

स्त्रीणामश्वमुखीनां निकेतास्तत्र तत्र तु

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्

सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः

वन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः

प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः

हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः

तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः

गजः पर्येति तं देशं सदा सह करेणुभिः

तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम्

अनक्षत्रगणं व्योम निष्पयोदमनादितम्

गभस्तिभिरिवार्कस्य तु देशः प्रकाशते

विश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः स्वयम्प्रभैः

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा

उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः

ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति

उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः

नीलवैडूर्यपत्त्राभिर्नद्यास्तत्र सहस्रशः

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः

तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः

नीलोत्पलवनैश्चित्रैः देशः सर्वतो वृतः

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः

उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः

जातरूपमयैश्चापि हुताशनसमप्रभैः

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः

दिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः

स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव

सर्वर्तुसखसेव्यानि फलन्त्यन्ये नगोत्तमाः

महार्हाणि चित्राणि हैमान्यन्ये नगोत्तमाः

शयनानि प्रसूयन्ते चित्रास्तरणवन्ति

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः

पानानि महार्हाणि भक्ष्याणि विविधानि

गन्धर्वाः किन्निराः सिद्धा नागा विद्याधरास्तथा

रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः

सर्वे कामार्थसहिता वसन्ति सहयोषितः

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः

श्रूयते सततं तत्र सर्वभूतमनोहरः

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः

अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः

समतिक्रम्य तं देशमुत्तरः पयसां निधिः

इन्द्रलोकगता ये ब्रह्मलोकगताश्च ये

देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः

तु देशो विसूर्योऽपि तस्य भासा प्रकाशते

सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता

भगवानपि विश्वात्मा शम्भुरेकादशात्मकः

ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः

कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः

अन्येषामपि भूतानां नातिक्रामति वै गतिः

हि सोमगिरिर्नाम देवानामपि दुर्गमः

तमालोक्य ततः क्षिप्रमुपावर्त्तितुमर्हथ

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः

अभास्करममर्यादं जानीमस्ततः परम्

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्

यदन्यदपि नोक्तं तत्रापि क्रियतां मतिः

ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम्

कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा

ततः कृतार्थाः सहिताः सबान्धावा मयाऽर्चिताः सर्वगुणैर्मनोरमैः

चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः