Kanda 4 KSK-042-Prathicheem Prathi Sushena Preshanam

अथ प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम्

अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम्

तारायाः पितरं राजा श्वशुरं भीमविक्रमम्

अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य

मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम्

वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्

बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम्

मरीचिपुत्रान् मारीचानर्चिर्मालान्महाबलान्

द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः

सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत

सुराष्ट्रान् सहबाह्लीकान् शूरान् भीमांस्तथैव

स्फीतान् जनपदान् रम्यान् विपुलानि पुराणि

पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम्

तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः

प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः

तापसानामरण्यानि कान्तारा गिरयश्च ये

ततः स्थलीं मरुप्रायामत्युच्चशिरसः शिलाः

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्

ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ

तिमिनक्रायुतजलमक्षोभ्यमथ वानराः

ततः केतकषण्डेषु तमालगहनेषु

कपयो विहरिष्यन्ति नारिकेलवनेषु

तत्र सीतां मार्गध्वं निलयं रावणस्य

वेलातटनिविष्टेषु पर्वतेषु वनेषु

अवन्तीमङ्गलोपां तथा चालक्षितं वनम्

राष्ट्राणि विशालानि पत्तनानि ततस्ततः

सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः

महान् हेमगिरिर्नाम शतशृङ्गो महाद्रुमः

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः

तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते

दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः

विचरन्ति विशालेऽस्मिन् तोयपूर्णे समन्ततः

तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्

सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः

कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम्

दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः

कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम्

वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्

पावकार्चिःप्रतीकाशाः समवेताः सहस्रशः

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः

नादेयं फलं तस्माद्देशात् किञ्चित् प्लवङ्गमैः

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः

तत्र यत्नश्च कर्तव्यो मार्गितव्या जानकी

हि तेभ्यो भयं किञ्चित् कपित्वमनुवर्तताम्

तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः

नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः

श्रीमान् समुदितस्तत्र योजनानां शतं समम्

गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः

चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः

तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा

तत्र पञ्चजनं हत्वा हयग्रीवं दानवम्

आजहार ततश्चक्रं शङ्खं पुरुषोत्तमः

तस्य सानुषु चित्रेषु विशालासु गुहासु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

योजनानां ततः षष्टिर्वराहो नाम पर्वतः

सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्

यस्मिन्वसति दुष्टात्मा नरको नाम दानवः

तत्र सानुषु चित्रेषु विशालासु गुहासु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः

पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः

अभिगर्जन्ति सततं तेन शब्देन दर्पिताः

यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः

अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः

तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्

षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः

जातरूपमयैवृक्षैः शोभितानि सुपुष्पितैः

तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः

आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा

तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः

मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ काञ्चनाः

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः

ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः

विश्वेदेवाश्च मरुतो वसवश्च दिवौकसः

आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम्

आदिच्यमुपतिष्ठन्ति तैश्च सुर्योऽभिपूजितः

अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्

योजनानां सहस्राणि दश तानि दिवाकरः

मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम्

प्रासादगणसम्बाधं विहितं विश्वकर्मणा

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः

निकेतं पाशहस्तस्य वरुणास्य महात्मनः

अन्तरा मेरुमस्तं तालो दशशिरा महान्

जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः

तेषु सर्वेषु दुर्गेषु सरस्सु सरित्सु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः

मेरुसावर्णिरित्येन ख्यातो वै ब्रह्मणा समः

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः

प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति

एतावज्जीवलोकस्य भास्करो रजनीक्षये

कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः

अभास्करममर्यादं जानीमस्ततः परम्

अस्तपर्वतमासाद्य पूर्णे मासे निवर्तत

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम

सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः

गुरुरेष महाबाहुः श्वशुरो मे महाबलः

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु

दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः

कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा

अतोऽन्यदपि यत्कार्यं कार्यस्यास्य हितं भवेत्

सम्प्रधार्यं भवद्भिश्च देशकालार्थसंहितम्

ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीवाक्यं निपुणं निशम्य

आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम्