Kanda 4 KSK-040-Pracheem Prathi Vanara Preshanam

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः

उवाच नरशार्दूलं रामं परबलार्दनम्

आगता विनिविष्टाश्च बलिनः कामरूपिणः

वानरा वारणेन्द्राभा ये मद्विषयवासिनः

इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः

आगता वानरा घोरा दैत्यदानवसन्ननिभाः

ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः

पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः

पृथिव्यम्बुचरा राम नानानगनिवासिनः

कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः

निदेशवर्तिनः सर्वं गुरुहिते रताः

अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्

त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि

काममेषामिदं कार्यं विदितं मम तत्त्वतः

तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि

इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः

बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्

ज्ञायतां मम वैदेही यदि जीवति वा वा

देशो महाप्राज्ञ यस्मिन् वसति रावणः

अभिगम्य तु वैदेहीं निलयं रावणस्य

प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया

नाहमस्मिन् प्रभुः कार्ये वानरेश लक्ष्मणः

त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर

त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्

त्वं हि जानासि यत्कार्यं मम वीर संशयः

सुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्

भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्

अब्रवीद्रामसान्निध्ये लक्ष्मणस्य धीमतः

शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः

सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम

देशकालनयैर्युक्तः कार्याकार्यविनिश्चये

वृतः शतसहस्रेण वानराणां तरस्विनाम्

अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्

तत्र सीतां वैदेहीं निलयं रावणस्य

मार्गध्वं गिरिशृङ्गेषु वनेषु नदीषु

नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा

कालिन्दीं यमुनां रम्यां यामुनं महागिरिम्

सरस्वतीं सिन्धुं शोणं मणिनिभोदकम्

महीं कालमहीं चैव शैलकाननशोभिताम्

मागधांश्च महाग्रामान् पुण्ड्रान्वङ्गांस्तथैव

पत्तनं कोशकाराणां भूमिं रजताकराम्

सर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः

रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्

समुद्रमवगाढांश्च पर्वतान् पत्तनानि

मन्दरस्य ये कोटिं संश्रिताः केचिदायताम्

कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः

घोरलोहमुखाश्चैव जवनाश्चैकपादकाः

अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः

किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः

आममीनाशनास्तत्र किराता द्वीपवासिनः

अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः

एतेषामालयाः सर्वे विचेयाः काननौकसः

गिरिभिर्ये गम्यन्ते प्लवनेन प्लवेन

रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्

सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्

यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः

एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु

मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम्

ततो रक्तजलं शोणमगाधं शीघ्रगामिनम्

गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्

तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः

मार्गितव्या दरीमन्तः पर्वताश्च वनानि

ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ

ऊर्मिमन्तं समुद्रं क्रोशन्तमनिलोद्धतम्

तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः

ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः

तं कालमेघप्रतिमं महोरगनिषेवितम्

अभिगम्य महानादं तीर्थेनैव महोदधिम्

ततो रक्तजलं भीमं लोहितं नाम सागरम्

गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्

गृहं वैनतेयस्य नानारत्नविभूषितम्

तत्र कैलाससङ्काशं विहितं विश्वकर्मणा

तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः

शैलशृङ्गेषु लम्बन्ते नानारुपा भयावहाः

निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः

अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनःपुनः

ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम्

गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः

तस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः

दिव्यगन्धैः कुसुमितै राजतैश्च नगेर्वृतः

सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः

नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्

विबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः

हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः

क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः

जलोदं सागरश्रेष्ठं सर्वभूतभयावहम्

तत्र तत्कोपजं तेजः कृतं हयमुखं महत्

अस्याहुस्तन्महावेगमोदनं सचराचरम्

तत्र विक्रोशतां नादो भूतानां सागरौकसाम्

श्रूयते समर्थानां दृष्ट्वा तद् वडवामुखम्

स्वादूदस्योत्तरे देशे योजनानि त्रयोदश

जातरूपशिलो नाम महान् कनकपर्वतः

तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्

पद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः

आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्

सहस्रशिरसं देवमनन्तं नीलवाससम्

त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः

स्थापितः पर्वतस्याग्रे विराजति सवेदिकः

पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः

ततः परं हेममयः श्रीमानुदयपर्वतः

तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता

सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः

जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्

शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्

तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे

द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः

उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः

दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्

तत्र वैखानसा नाम वालखिल्या महर्षयः

प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः

अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते

यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि

शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

काञ्चनस्य शैलस्य सूर्यस्य महात्मनः

आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते

पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य

सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते

तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः

ततः परमगम्या स्याद्दिक् पूर्वा त्रिदशावृता

रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता

शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु

ये नोक्ता मया देशा विचेया तेषु जानकी

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः

अभास्करममर्यादं जानीमस्ततः परम्

अधिगम्य तु वैदेहीं निलयं रावणस्य

मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम

सिद्धार्थाः सन्निवर्तध्वमधिगम्य मैथिलीम्

महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः

अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ