Kanda 4 KSK-039-Vanarasena Samkhya Nivedanam

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः

बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्

यदिन्द्रो वर्षते वर्षं तच्चित्रं भवेत्क्विचित्

आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम्

त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप

एवं त्वयि तच्चित्रं भवेद्यत्सौम्य शोभनम्

जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्

त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन्

त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि

जहारात्मविनाशाय वैदेहीं राक्षसाधमः

व़ञ्चयित्वा तु पौलोमीमनुह्लादौ यथा शचीम्

नचिरात्तं हनिष्यामि रावणं निशितैः शरैः

पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे

एतस्मिन्नन्तरे चैव रजः समभिवर्तत

उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम्

दिशः पर्याकुलाश्चासन् रजसा तेन मूर्च्छता

चचाल मही सर्वा सशैलवनकानना

ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः

कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः

कोटीशतपरीवारैः कामरूपिभिरावृता

नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः

हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः

पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः

कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा

वीरः शतवलिर्नाम वानरः प्रत्यदृश्यत

ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता

अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत

तथाऽपरेण कोटीनां सहस्रेण समन्वितः

पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः

पद्मकेसरसङ्काशस्तरुणार्कनिभाननः

बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः

अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः

पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः

वृतः कोटिसहस्रेण वानराणामदृश्यत

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः

वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत

महाचलनिभैर्घोरैः पनसो नाम यूथपः

आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः

नीलाञ्जनचयाकारो नीलो नामाथ यूथपः

अदृश्यत महावीर्यस्तिसृभिः कोटिभिर्वृतः

ततः काञ्चनशैलाभो गवयो नाम यूथपः

आजगाम महार्वीयः कोटिभिः पञ्चभिर्वृतः

दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा

वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः

मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ

कोटिकोटिसहस्रेण वानराणामदृश्यताम्

गजश्च बलवान् वीरः कोटिभिस्तिसृभिर्वृतः

आजगाम महातेजाः सुग्रीवस्य समीपतः

ऋक्षराजो महातेजा जाम्बवान्नाम नामतः

कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः

रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम्

आययौ बलवांस्तूर्णं कोटिशतसमावृतः

ततः कोटिसहस्राणां सहस्रेण शतेन

पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः

ततः पद्मसहस्रेण वृतः शङ्कुशतेन

युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः

पञ्चभिर्हरिकोटिभिर्दूरतः प्रत्यदृश्यत

इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत

एकादशानां कोटीनामीश्वरस्तैश्च संवृतः

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः

अयुतेनावृतश्चैव सहस्रेण शतेन

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः

प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः

वृतः कोटिसहस्रेण हमुमान् प्रत्यदृश्यत

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः

कोटीशतेन सम्प्राप्तः सहस्रेण शतेन

ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः

सम्प्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः

शरभः कुमुदो वह्निर्वानरो रंह एव

एते चान्ये बहवो वानराः कामरूपिणः

आवृत्य पृथिवीं सर्वां पर्वातांश्च वनानि

यूथपाः समनुप्राप्तास्तेषां सङ्ख्या विद्यते

आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः

अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः

शिरोभिर्वानरेन्द्राय सुग्रीवस्य न्यवेदयन्

अपरे वानरश्रेष्ठाः संयम्य यथोचितम्

सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा

सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्

निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्

यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु वानरेन्द्राः

निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे