Kanda 4 KSK-036-Sugreeva Krutham Lakshmana Samashvasanam

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्

मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः

तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः

लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत्

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्

चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः

लक्ष्मणं भीमबलं सर्ववानरसत्तमः

अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन्

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं शाश्वतम्

रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा

तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम

सीतां प्रप्स्यति धर्मात्मा वधिष्यति रावणम्

सहायमात्रेण मया राघवः स्वेन तेजसा

सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः

शैलश्च वसुधा चैव बाणेनैकेन दारिताः

धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण

सशैला कम्पिता भूमिः सहायैस्तस्य किन्नु वै

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ

गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम्

यदि किञ्चिदतिक्रान्तं विश्वासात् प्रणयेन वा

प्रेष्यस्य क्षमितव्यं मे कश्चिन्नापराध्यति

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः

अभवील्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच

सर्वथा हि मम भ्राता सनाथो वानरेश्वर

त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः

यस्ते प्रभावः सुग्रीव य़च्च ते शौचमार्जवम्

अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्

सहायेन सुग्रीव त्वया रामः प्रतापवान्

वधिष्यति रणे शत्रूनचिरान्नात्र संशयः

धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः

उपपन्नं युक्तं सुग्रीव तव भाषितम्

दोषज्ञः सति सामर्थ्ये कोऽन्ये भाषितुमर्हति

वर्जयित्वा मम ज्येष्ठं त्वां वानरसत्तम

सदृशश्चासि रामस्य विक्रमेण बलेन

सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव

किन्तु शीघ्रमितो वीर निष्क्राम त्वं मया सह

सान्त्वय स्ववयस्यं त्वं भार्याहरणकर्शितम्

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्

मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि