Kanda 4 KSK-035-Tharaya Lakshmana Santhvanam

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा

अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति

हरीणामीश्वरः श्रोतुं तव वक्त्राद्विषेषतः

नैवाकृतज्ञः सुग्रीवो शठो नापि दारुणः

नैवानृतकथो वीर जिह्मश्च कपीश्वरः

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः

रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे

रामप्रसादात्कीर्तिं कपिराज्यं शाश्वतम्

प्राप्तवानिह सुग्रीवो रुमां मां परन्तप

सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम्

प्राप्तकालं जानीते विश्वामित्रो यथा मुनिः

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण

अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः

हि प्राप्तं जानीते कालं कालविदां वरः

विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः

देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण

अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि

रोषवशं तात गन्तुमर्हसि लक्ष्मण

निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ

अविमृश्य रोषस्य सहसा यान्ति वश्यताम्

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता

महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्

रुमां मां करिराज्यं धनधान्यवसूनि

रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम

समानेष्यति सुग्रीवः सीतया सह राघवम्

शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे

शतकोटिसहस्राणि लङ्कायां किल राक्षसाः

अयुतानि षट्त्रिंशत्सहस्राणि शतानि

अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः

शक्यो रावणो हन्तुं येन सा मैथिली हृता

ते शक्या रणे हन्तुमसहायेन लक्ष्मण

रावणः क्रूरकर्मा सुग्रीवेण विशेषतः

एवमाख्यातवान् वाली ह्यभिज्ञो हरीश्वरः

आगमस्तु मे व्यक्तः श्रवात्तस्माद् ब्रवीम्यहम्

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः

आनेतुं वानरान् युद्धे सुबहून् हरियूथपान्

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्

राघवस्यार्थसिद्ध्यर्थं निर्याति हरीश्वरः

कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा

अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः

अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम

कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्

तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः

हरिवरवनिता यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः