Kanda 4 KSK-034-Lakshmana Krutham Sugreeva Tharjanam

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्

सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा

भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम्

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्

महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः

सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव

संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः

बभूवावस्थितस्तत्र कल्पवृक्षो महानिव

रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्

अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा

सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः

कृतज्ञः सत्यवादी राजा लोके महीयते

यस्तु राजा स्थितेऽधर्मे मित्राणामुपकारिणाम्

मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः

शतमश्वानृते हन्ति सहस्रं तु गवानृते

आत्मानं स्वजनं हन्ति पुरषः पुरुषानृते

पूर्वं कृतार्थो मित्राणां तत्प्रतिकरोति यः

कृतघ्नः सर्वभूतानां वध्यः प्लवगेश्वर

गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः

दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम

ब्रह्मघ्ने सुरापे चोरे भग्नव्रते तथा

निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी वानर

पूर्वं कृतार्थो रामस्य तत्प्रतिकरोषि यत्

ननु नाम कृतार्थेन त्वया रामस्य वानर

सीतया मार्गणे यत्नः कर्तव्यः कृतमिच्छता

त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः

त्वां रामो विजानीते सर्पं मण्डूकराविणम्

महाभागेन रामेण पापः करुणवेदिना

हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना

कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः

सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्

सङ्कुचितः पन्था येन वाली हतो गतः

समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः

नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान् शरान् पश्यसि वज्रसन्निभान्

ततः सुखं नाम निषेवसे सुखी रामकार्यं मनसाऽप्यवेक्षसे