Kanda 4 KSK-032-Hanumatha Sugreeva Bodhanam

अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह

लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्

सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्

मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान्

मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम्

लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये

असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः

मम दोषानसम्भूतान् श्रावितो राघवानुजः

अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि

भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः

खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्

मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम्

सर्वथा सुकरं मित्रं दुष्करं परिपालनम्

अनित्यत्वाच्च चित्तानां प्रीतिरल्पेऽपि भिद्यते

अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना

यन्ममोपकृतं शक्यं प्रतिकर्तुं तन्मया

सुग्रीवेणैवमुक्तस्तु हनुमान् हरिपुङ्गवः

उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्

सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर

विस्मरसि सुस्निग्धमुपकारकृतं शुभम्

राघवेण तु वीरेण भयमुत्सृज्य दूरतः

त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः

सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः

भ्रातरं सम्प्रहितवान् लक्ष्मणं लक्ष्मिवर्द्धनम्

त्वं प्रमत्तो जानीषे कालं कालविदां वर

फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा

निर्मलग्रहनक्षत्रा द्यौः प्रनष्टबलाहका

प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि

प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव

त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः

आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्

वचनं मर्षणीयं ते राघवस्य महात्मनः

कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम्

अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्

नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्

अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः

अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः

सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्

क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्

पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः

राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे

रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम्

मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः