Kanda 4 KSK-031-Ramena Lakshmana Preshanam

कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम्

नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच

वानरः स्थास्यति साधुवृत्ते मंस्यते कर्मफलानुषङ्गान्

भोक्ष्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः

मतिक्षयाद्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः

हतोऽग्रजं पश्यतु वीर तस्य राज्यमेवं विगुणस्य देयम्

धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य

हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु

तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम्

उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं वाक्यम्

हि वै त्वद्विधो लोके पापमेवं समाचरेत्

पापमार्येण यो हन्ति वीरः पुरुषोत्तमः

नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण

तां प्रीतिमनुवर्तस्व पूर्ववृत्तं सङ्गतम्

सामोपहितया वाचा रूक्षाणि परिवर्जयन्

वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये

सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः

प्रविवेष पुरीं वीरो लक्ष्मणः परवीरहा

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः

लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः

प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्

बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तथा

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः

प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा

सालतालाश्वकर्णाश्च तरसा पातयन् बहून्

पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगतः

शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः

दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम्

तामपश्यद्वलाकीर्णां हरि राजमहापुरीम्

दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे

रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः

ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान्

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्

जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे

तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः

वभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः

तं ते भयपरिताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः

कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः

ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः

क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्

तारया सहितः कामी सक्तः कपिवृषो रहः

तेषां कपिवीराणां शुश्राव वचनं तदा

ततः सचिवसन्दिष्टा हरयो रोमहर्षणाः

गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा

नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः

सर्वे शार्दूलदर्पाश्च सर्वे विकृताननाः

दशनागबलाः केचित्केचिद्दशगुणोत्तराः

केचिन्नागसहस्रस्य बभूवुस्तुल्याविक्रमाः

कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः

अपश्यल्लक्ष्मणः क्रुद्धः किष्कन्धां तां दुरसदाम्

ततस्ते हरयः सर्वे प्राकारपरिघान्तरात्

निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा

सुग्रीवस्य प्रमादं पूर्वजं चार्तमात्मवान्

बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः

दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः

बभूव नरशार्दूलः सधूम इव पावकः

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्

स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः

तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्

समासाद्याङ्गदस्त्रासाद्विषादमगमद् भृशम्

सोऽङ्दं रोषताम्राक्षः सन्दिदेश महायशाः

सुग्रीवः कथ्यतां वत्स ममागमनमित्युत

एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः

भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः

तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर

इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्

पितुः समीपमागम्य सौमित्रिरयमागतः

अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः

निपत्य तूर्णं नृपतेस्तरस्वी ततः कुमारश्चरणौ ववन्दे

सङ्गृह्य पादौ पितुरग्र्यतेजा जग्राह मातुः पुनरेव पादौ

पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम्

निद्रामदसंवीतो वानरो विबुद्धवान्

बभूव मदमत्तश्च मदनेन मोहितः

ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः

प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्

सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः

तेन शब्देन महता प्रत्यबुध्यत वानरः

मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः

अथाङ्गदवचः श्रुत्वा तेनैव समागतौ

मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः

वक्तुमुञ्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः

आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्

सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ

वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः

यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः

एष राघवभ्राता लक्ष्मणो वाक्यसारथिः

व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्

अयं दयितो राजन् तारायास्तनयोऽङ्गदः

लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ

सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्

वानरान्वानरपते चक्षुषा निर्दहन्निव

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः

गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम्

यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः

राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः