Kanda 4 KSK-030-Sharadvaranam Rama Vilapshcha

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः

वर्षरात्रोषितो रामः कामशोकाभिपीडितः

पाण्डरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्

शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्

कामवृत्तं सुग्रीवं नष्टां जनकात्मजाम्

बुद्ध्वा कालमतीतं मुमोह परमातुरः

तु सञ्ज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः

मनस्स्थामपि वैदेहीं चिन्तयामास राघवः

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते

शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्

दृष्ट्वा विमलं व्योम गतविद्युद्बलाहकम्

सारसारवसङ्घुष्टं विललापार्तया गिरा

सारसारवसन्नादैः सारसारवनादिनी

याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम्

पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्

कथं सा रमते बाला पश्यन्ती मामपश्यती

या पुरा कलहंसानां स्वरेण कलभाषिणी

बुध्यते चारुसर्वाङ्गी साऽद्य मे बुध्यते कथम्

निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्

पुण्डरीकविशालाक्षी कथमेषा भविष्यति

सरांसि सरितो वापीः काननानि वनानि

तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे

अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्

दूरं पीडयेत्कामः शरद्गुणनिरन्तरः

एवमादि नरश्रेष्ठो विललाप नृपात्मजः

विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात्

ततश्चञ्चूर्यरम्येषु फलार्थी गिरिसानुषु

ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्

तं चिन्तया दुस्सहया परीतं विसञ्ज्ञमेकं विजने मनस्वी

भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम्

किमार्य कामस्य वशङ्गतेन किमात्मपौरुष्यपराभवेन

अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन

क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं कालम्

सहायसामर्थ्यमदीनसत्त्वः स्वकर्महेतुं कुरुष्व हेतुम्

जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण

चाग्निचूडां ज्वलितामुपेत्य दह्यते वीरवरार्ह कच्चित्

सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः

हितं पथ्यं नयप्रसक्तं ससामधर्मार्थसमाहितं

निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः

ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं चिन्त्यम्

अथ पद्मपलाशाक्षीं मैथीलीमनुचिन्तयन्

उवाच लक्ष्मणं रामो मुखेन परिशुष्यता

तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम्

निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः

स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः

विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज

नीलोत्पलदलश्यामाः श्यामी कृत्वा दिशो दश

विमदा इव मातङ्गाः शान्तवेगाः पयोधराः

जलगर्भा महावेगाः कुटजार्जुनगन्धिनः

चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः

घनानां वारणानां मयूराणां लक्ष्मण

नादः प्रस्रवणानां प्रशान्तः सहसाऽनघ

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः

अनुलिप्ता इवाभान्ति गिरयश्चित्रदीप्तिभिः

दर्शयन्ति शरन्नद्यः पुलिनानि शनैःशनैः

नवसङ्गमसव्रीडा जघनानीव योषितः

शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम्

लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता

सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपनीता

सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति

सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः

मत्तद्विपानां पवनोऽनुसारी दर्पं वनेष्वभ्यदिकं करोति

अभ्यागतैश्चारुविशालपक्षैः सरः प्रियैः पद्मरजोवकीर्णैः

महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः

मदप्रगर्भेषु वारणेषु गवां समूहेषु दर्पितेषु

प्रसन्नतोयासु निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता

नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु

प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः

मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः

सुवर्णगौरैर्नयनाभिरामैरुद्द्योतितानीव वनान्तराणि

प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम्

मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः

व्यभ्रं नभः शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि

कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः

सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः

अन्योन्यवैरामर्षायुतानामुद्योगकालोऽद्य नराधिपानाम्

शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुक्षिताङ्गाः

मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति

समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः

मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति

त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम्

निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः

वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः

सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति

व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु

ससारसा रावविनादितासु नदीषु हृष्टा निपनन्ति हंसाः

नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम्

प्लवङ्गमानां गतोत्सवानां द्रुतं रवाः सम्प्रति सम्प्रनष्टाः

अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः

क्षुधार्दिता घोरविषा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः

चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका

अहो रागवती सन्ध्या जहाति स्वयमम्बरम्

रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा

ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी

विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः

नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला

सुप्तैकहंसं कुसुमैरुपेतं महाह्रदस्थं सलिलं विभाति

घनैर्विमुक्तं निशि पूर्णचन्द्रं तारा गणाकीर्णमिवान्तरिक्षम्

प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्

वाप्युत्तमानामधिकाऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम्

वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः

सम्मूर्च्छितो गर्गरगोवृषाणामन्योन्यमापूरयतीव शब्दः

नवैर्नदीनां कुसुमप्रभासैर्व्याधूयमानैर्मृदुमारुतेन

धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि

वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः

वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः

जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवनं विपक्वम्

मदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम्

मीनोपसन्दर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः

कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्

सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि

सपत्त्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि

प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु

गृहीतचापोद्यतचण्डदण्डः प्रचण़्डचारोऽद्य वनेषु कामः

लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि पूरयित्वा

निष्पन्नसस्यां वसुधां कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः

प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः

चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः

असनाः सप्तवर्णाश्च कोविदाराश्च पुष्पिताः

दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु

हंससारसचक्राह्वैः कुररैश्च समन्ततः

पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज

उद्योगसमयः सौम्य पार्थिवानामुपस्थितः

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज

पश्यामि सुग्रीवमुद्योगं वा तथाविधम्

चत्वारो वार्षिका मासा गता वर्षशतोपमाः

मम शोकाभिभूतस्य सौम्य सीतामपश्यतः

चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्

विषमं दण्डकारण्यमुद्यानमिव याऽऽगता

प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते

कृपां कुरुते राजा सुग्रीवो मयि लक्ष्मण

अनाथो हृतराज्योऽयं रावणेन धर्षितः

दीनो दूरगृहः कामी मां चैव शरणं गतः

इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः

अहं वानरराजस्य परिभूतः परन्तप

कालं परिसङ्ख्याय सीतायाः परिमार्गणे

कृतार्थः समयं कृत्वा दुर्मतिर्नावबुद्ध्यते

त्वं प्रविश्य किष्किन्धां ब्रूहि वानरपुङ्गवम्

मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्

आशां संश्रुत्य यो हन्ति लोके पुरुषाधमः

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्

सत्येन परिगृह्णाति वीरः पुरुषोत्तमः

कृतार्था ह्यकृतार्थानां मित्राणां भवन्ति ये

तान् मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे

द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम्

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे

निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति

काममेवं गतेप्यस्य परिज्ञाते पराक्रमे

त्वत्सहायस्य मे वीर चिन्ता स्यान्नृपात्मज

यदर्थमयमारम्भः कृतः परपुरञ्जय

समयं नाभिजानाति कृतार्थः प्लवगेश्वरः

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः

व्यतीतांश्चतुरो मासान् विहरन्नावबुध्यते

सामात्यपरिषत् क्रीडन् पानमेवोपसेवते

शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल

मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः

सङ्कुचितः पन्था येन वाली हतो गतः

समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः

एक एव रणे वाली शरेण निहतो मया

त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्

तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ

तत्तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः

कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्

मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैः शरैः

पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम्

चकार तीव्रं मतिमुग्रतेजा हरीश्वरे मानववंशनाथः