Kanda 4 KSK-028-Pravrud Varnanam

तथा वालिनं हत्वा सुग्रीवमभिषिच्य

वसन्माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्

अयं कालः सम्प्राप्तः समयोऽद्य जलागमः

सम्पश्य त्वं नभो मेघैः संवृतं गिरिसन्निभैः

नवमासधृतं गर्भं भास्करस्य गभस्तिभिः

पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्

शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः

कुटजार्जुनमालाभिरलङ्कर्तुं दिवाकरम्

सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डरैः

स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्

मन्दमारुतनिश्वासं सन्ध्याचन्दनरञ्जितम्

आपाण्डुजलदं भाति कामातुरमिवाम्बरम्

एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता

सीतेव शोकसन्तप्ता मही बाष्पं विमुञ्चति

मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः

शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः

एष फुल्लार्जुनः शैलः केतकैरधिवासितः

सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः

मारुतापूरितगुहाः प्राधीता इव पर्वताः

कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम्

अन्तः स्तनितनिर्घोषं सवेदनमिवाम्बरम्

नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे

स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः

अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः

कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु

मम शोकाभिभूतस्य कामसन्दीपनान् स्थितान्

रजः प्रशान्तं सहिमोऽद्य वायुर्निदाघदोषप्रसराः प्रशान्ताः

स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान्

सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः

अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु सम्पतन्ति

क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति

क्वचित्क्वचित्पर्वतसन्निरुद्धं रूपं यथा शान्तमहार्णवस्य

व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम्

मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति

रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रकामम्

अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्

विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसन्निकाशाः

गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः

वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि

वनानि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकं विभान्ति

समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः

महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पनः प्रयान्ति

मेघाभिकामा परिसन्पतन्ती सम्मोदिता भाति बलाकपङ्क्तिः

वातावधूता वरपौण्डरीकी लम्बेव माला रचिताऽम्बरस्य

बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन

गात्रानुवृत्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन

निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरभ्युपैति

हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति

जाता वनान्ताः शिखिसम्प्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः

जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा

वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति

नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनःˆ प्लवङ्गाः

प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु

प्रपातशब्दाकुलिता गज्रन्द्राः सार्धं मयूरैः समदा नदन्ति

धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः

क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति

अङ्गारचूर्णोत्करसन्निकाशैः फलैः सुपर्याप्तरसैः समृद्धैः

जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौघैः

तडित्पताकाभिरलङ्कृतानामुदीर्णगम्भीरमहारवाणाम्

विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम्

मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य

युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्दः प्रतिसन्निवृत्तः

क्वचित्प्रगीता इव षट्पदौघैः क्वचित्प्रनृत्ता इव नीलकण्ठैः

क्वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो वनान्ताः

कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्नववारिपूर्णा

मयूरमत्ताभिरुतप्रनृत्तैरापानभूमिप्रतिमा विभाति

मुक्तासकाशं सलिलं पतद्वै सुनर्मलं पत्त्रपुटेषु लग्नम्

हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति

षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम्

आविष्कृतं मेघमृदङ्गनादैर्वनेषु सङ्गीतमिव प्रवृत्तम्

क्वचित्प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः

व्यालम्बबर्हाभरणैर्मयूरैर्वनेषु सङ्गीतमिव प्रवृत्तम्

स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसन्निरुद्धाम्

अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति

नद्यः समुद्वाहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा

दृप्ता नवप्राभृतपूर्णभोगा द्रुतं स्वभार्तारमुपोपयान्ति

नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः

दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः

प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि

चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि

नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि

कदम्बपुषाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्ति

मत्ता गजेन्द्रा मुदिता गजेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः

रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः

मेघाः समुद्भूतसमुद्रनादा महाजलोघैर्गगनावलम्बाः

नदीस्तटाकानि सरांसि वापीर्महीं कृत्स्नामपवाहयन्ति

वर्षप्रवेगा विपुलाः पतन्ती प्रवान्ति वाताः समुदीर्णघोषाः

प्रनष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलैर्विप्रतिपन्नमार्गाः

नरैर्नरन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः

घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति

घनोपगूढं गगनं सतारं भास्करो दर्शनमभ्युपैति

नवैर्जलौघैर्धरणी विसृप्ता तमोविलिप्ता दिशः प्रकाशाः

महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति

महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः

शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः

गुहासु सन्नादितबर्हिणासु हारा विकीर्यन्त इवाभिभान्ति

शीघ्रप्रवेगा विपुलाः प्रपाता निर्धौतशृङ्गोपतला गिरीणाम्

मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते

सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः

पतन्तीवाकुला दिक्षु तोयधराः समन्ततः

निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः

विकसन्त्या मालत्या गतोऽस्तं ज्ञायते रविः

वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते

वैराणि चैव मार्गाश्च सलिलेन समीकृताः

मासि प्रोष्ठपदे ब्रह्म ब्रणानां विवक्षताम्

अयमध्यायसमयः सामगानामुपस्थितः

निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः

आषाढीमभ्युपगतो भरतः कोसलाधिपः

नूनमापूर्यमाणायाः सरय्वा वर्धते रयः

मां समीक्ष्य समायान्तमयोध्याया इव स्वनः

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते

विजितारिः सदारश्च राज्ये महति स्थितः

अहं तु हृतदारश्च राज्याच्च महतश्च्युतः

नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण

शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः

रावणश्च महान् शत्रुरपारं प्रतिभाति मे

अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान्

प्रणते चैव सुग्रीवे मया किञ्चिदीरितम्

अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम्

आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम्

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्

उपकारं सुग्रीवो वेत्स्यते नात्र संशयः

तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण

सुग्रीवस्य नदीनां प्रसादमनुपालयन्

उपकारेण वीरो हि प्रतिकारेण युज्यते

अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः

तमेवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम्

उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्

यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः

शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः