Kanda 4 KSK-027-Ramasya Prasravana Girinivasaha

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्

आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्

शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम्

नानागुल्मलतागूढं बहुपादपसङ्कुलम्

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्

मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम्

तस्य शैलस्य शिखरे महतीमायतां गुहाम्

प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह

कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः

विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम्

इयं गिरिगुहा रम्या विशाला युक्तमारुता

अस्यां वसाव सौमित्रे वर्षरात्रमरिन्दम

गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज

श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम्

नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्

विविधैर्वृक्षषण्डैश्च चारुचित्रलतावृतम्

नानाविहगसङ्घुष्टं मयूररवनादितम्

मालतीकुन्दगुल्मैश्च सिन्दुवारकुरण़्टकैः

कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्

इयं नलिनी रम्या फुल्लपङ्कजमण्डिता

नातिदूरे गुहाया नौ भविष्यति नृपात्मज

प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति

पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति

गुहाद्वारे सौमित्रे शिला समतला शुभा

श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा

गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्

भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम्

दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम्

कैलासशिखरप्रख्यं नानाधातुविभूषितम्

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्

गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव

चम्पकैस्तिलैस्तालैस्तमालैरतिमुक्तकैः

पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्

वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः

हिन्तालैस्तिरिटैर्नीपैर्वेत्रकैः कृतमालकैः

तीरजैः शोभिता भाति नानारूपैस्ततस्ततः

वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता

शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता

एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता

पुलिनैरतिरम्यैश्च हंससारससेवितैः

प्रहसन्तीव भात्यैषा नारी सर्वविभूषिता

क्वचिन्नीलोत्पलच्छन्ना भाति रक्तोत्पलैः क्वचित्

क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः

पारिप्लवशतैर्जुष्टा बर्हिणक्रौञ्चनादिता

रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता

पश्य चन्दनवृक्षाणां पड्क्तीः सुरचिता इव

ककुभानां दृश्यन्ते मनसेवोदिताः समम्

अहो सुरमणीयोऽयं देशः शत्रुनिषूदन

दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै

इतश्च नातिदूरे सा किष्कन्धा चित्रकानना

सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज

गीतवादित्रनिर्घोषः श्रूयते जयतां वर

नर्दतां वानराणां मृदङ्गाडम्बरैः सह

लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः

ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम्

इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः

बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ

वसतस्तस्य रामस्य रतिरल्पापि नाभवत्

हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्

उदयाभ्युदितं दृष्ट्वा शशाङ्कं विशेषतः

आविवेश तं निद्रा निशासु शयनं गतम्

तत्समुत्थेन शोकेन बाष्पोपहतचेतसम्

तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्

तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन् वचः

अलं वीर व्यथां गत्वा त्वं शोचितुमर्हसि

शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते

भवान् क्रियापरो लोके भवान् दैवपरायणः

आस्तिको धर्मशीलश्च व्यवसायी राघव

ह्यव्यवसितः शुत्रुं राक्षसं तं विशेषतः

समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु

ततः सपरिवारं तं निर्मूलं कुरु राक्षसम्

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्

परिवर्तयितुं शक्तः किमङ्ग पुन रावणम्

शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः

ततः सराष्ट्रं सगणं रावणं त्वं वधिष्यसि

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये

दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम्

राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्

वाच्यं यदनुरक्तेन स्निग्धेन हितेन

सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया

एष शोकः परित्यक्तः सर्वकार्यावसादकः

विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्

शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव

सुग्रीवस्य नदीनां प्रसादमनुपालयन्

उपकारेण वीरस्तु प्रतिकारेण युज्यते

अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः

अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम्

उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्

यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः

शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः

नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह

वसाचलेऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम्