Kanda 4 KSK-024-Sugreeva Vilapaha Thara Santvanam Cha

तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन

पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे

बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी

जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः

तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम्

यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच

यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं कर्म

ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवितेन

अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे विक्रोशति दुःखतप्ते

हतेऽग्रजे संशयितेऽङ्गदे राम राज्ये रमते मनो मे

क्रोधादमर्षादतिविप्रधर्षात् भ्रातुर्वधो मेऽनुमतः पुरस्तात्

हते त्विदानीं हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये

श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके

यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः

त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच

तस्यैव तद्राम वचोऽनुरूपमिदं पुनः कर्म मेऽनुरूपम्

भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत

राज्यस्य दुःखस्य वीर सारं चिन्तयन् कामपुरस्कृतः सन्

वधो हि मे मतो नासीत्स्वमाहात्म्यव्यतिक्रमात्

ममासीद् बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः

द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्ठनन्

सान्त्वयित्वा त्वनेनोक्तो पुनः कर्तुमर्हसि

भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः

मया क्रोधश्च कामश्च कपित्वं प्रदर्शितम्

अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम्

प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः

पाम्पानमिन्द्रस्य मही जलं वृक्षाश्च कामं जगृहुः स्त्रियश्च

को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छन्

नार्हामि सम्मानमिमं प्रजानां यौवराज्यं कुत एव राज्यम्

अधर्मयुक्तं कुलनाशयुक्तमेवंविधं राघव कर्म कृत्वा

पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव

शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः

सोदर्यघाताऽपरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः

एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः

अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधु वृत्तम्

विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम्

महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम

अस्याङ्गदस्यापि शोकतापादर्धस्थितप्राणमितीव मन्ये

सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशोऽङ्गदेन

चापि विद्येत वीर देशो यस्मिन्भवेत् सोदरसन्निकर्षः

यद्यङ्गदो वीर वरार्ह जीवेज्जीवेच्च माता परिपालनार्थम्

विना तु पुत्रं परितापदीना तारा जीवेदिति निश्चितं मे

सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा पुत्रेण सख्यमिच्छन्

इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः

कृत्स्नं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र

कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम्

इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य

सञ्जातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव

तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान् भुवनस्य गोप्ता

रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्

तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम्

उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम्

सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना

ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्

सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा

अदृष्टपूर्वं पुरुषप्रधानमयं काकुत्स्थ इति प्रजज्ञे

तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या

आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती

सा तं समासाद्य विशुद्धसत्त्वा शोकेन सम्भ्रान्तशरीरभावा

मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम्

त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च

अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः

त्वमात्तबाणासनबाणपाणिर्महाबलः संहननोपपन्नः

मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः

येनैकबाणेन हतः प्रियो मे तेनेव मां त्वं जहि सायकेन

हता गमिष्यामि समीपमस्य मामृते राम रमेत वाली

स्वर्गेऽपि पद्मामलपत्त्रनेत्रः समेत्य सम्प्रेक्ष्य मामपश्यन्

ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत्

स्वर्गेऽपि शेकं विवर्णतां मया विना प्राप्स्यति वीर वाली

रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथात्वम्

त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः

तत्त्वं प्रजानन् जहि मां वाली दुःखं ममादर्शनजं भजेत

आत्मेयमस्येति मां जहि त्वं स्त्रीवधः स्यान्मनुजेन्द्रपुत्र

शास्त्रप्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः

दारप्रदानान्न हि दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके

त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर

अनेन दानेन लप्स्यसे त्वमधर्मयोगं मम वीर घातात्

अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेणधीमता

विना वरार्होत्तमहेममालिना चिरं शक्ष्यामि नरेन्द्र जीवितुम्

इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे

मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा

तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा

प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम्

धात्रा विधानं विहितं तथैव शूरपत्न्यः परिदेवयन्ति

आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन

सा वीरपन्ती ध्वनता मुखेन सुवेषरूपा विरराम तारा