Kanda 4 KSK-022-Vali Maranam

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्

आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः

आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्

सुग्रीव दोषेण मां गन्तुमर्हसि किल्बषात्

कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्

युगपद्विहितं तात मन्ये सुखमावयोः

सौहार्दं भ्रातृयुक्तं हि तदिदं तात नान्यथा

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्

मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्

जीवितं हि राज्यं श्रियं विपुलामिमाम्

प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः

यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि

बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्

त्वमेवास्य हि दाता परित्राता सर्वतः

भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः

रक्षसां तु वधे तेषामग्रतस्ते भविष्यति

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे

करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये

औत्पातिके विविधे सर्वतः परिनिष्ठिता

यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम्

नहि तारामतं किञ्चिदन्यथा परिवर्तते

राघवस्य ते कार्यं कर्तव्यमविशङ्कया

स्यादधर्मो ह्यकरणे त्वां हिंस्याद्विमानितः

इमां मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम्

उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि

इत्येमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्

हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्

तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः

जग्रह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्

तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम्

संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये

सुखदुःखसहः काले सुग्रीववशगो भव

यथा हि त्वं महाबाहो लालितः सततं मया

तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते

मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम

भर्तुरर्थपरो दान्तः सुग्रीववशगो भव

चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते

उभयं हि महान् दोषस्तस्मादन्तरदृग्व

इत्युक्त्वाऽथ विवृत्ताक्षः शरसम्पीडितो भृशम्

विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः

ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः

परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः

उद्यानानि शून्यानि पर्वताः काननानि

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः

यस्य वेगेन महता काननानि वनानि

पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः

येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः

गोलभस्य महाबाहोर्दश वर्षाणि पञ्च

नैव रात्रौ दिवसे तद्युद्धमुपशाम्यति

ततस्तु षोडशे वर्षे गोलभो विनिपातितः

हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान्

सर्वाभयकरोऽस्माकं कथमेष निपातितः

हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र शर्म लेभिरे

वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ

ततस्तु तारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा

जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता