Kanda 4 KSK-020-Thara Vilapaha

दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना

सा समासाद्य भर्तारं पर्यष्वजत भामिनी

वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा

तारा तरुमिवोन्मूलं पर्यदेवयदातुरा

रणे दारुणविक्रन्त प्रवीर प्लवतां वर

किं दीनामपुरोभागामद्य त्वं नाभिभाषसे

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्

नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः

अतीव खलु ते कान्ता वसुधा वसुधाधिप

गतासुरपि यां गात्रैर्मां विहाय निषेवसे

व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तिता

किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु

विहृतानि त्वया काले तेषामुपरमः कृतः

निरानन्दा निराशाऽहं निमग्ना शोकसागरे

त्वयि पञ्चत्वमापन्ने महायूथपयूथपे

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम्

यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा

सुग्रीवस्य त्वया भार्या हृता विवासितः

यत्तु तस्य त्वया व्युष्टिः प्राप्येयं प्लवगाधिप

निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता

यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी

रूपयौवनदृप्तानां दक्षिणानां मानद

नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि

कालो निःसंशयो नूनं जीवितान्तकरस्तव

बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम्

वैधव्यं शोकसन्तापं कृपणं कृपणा सती

अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्

लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः

वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्

दुर्लभं दर्शनं वत्स तव तस्य भविष्यति

समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व

मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि

रामेण हि महत्कर्मकृतं त्वामभिनिघ्नता

आनृण्यं गतं तस्य सुग्रवस्य प्रतिश्रवे

सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे

भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव

किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे

इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर

तस्या विपलितं श्रुत्वा वानर्यः सर्वतश्च ताः

परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः

किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम्

युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम्

किमप्रयिं ते प्रियचारुवेष मया कृतं नाथ सुतेन वा ते

सहाङ्गदां मां विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम्

यद्यप्रियं किञ्चिदसम्प्रधार्यं कृतं मया स्यात्तव दीर्घबाहो

क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ

तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः

व्यवस्यत प्रायमुपोपवेष्टुमनिन्द्यवर्णा भुवि यत्र वाली