Kanda 4 KSK-018-Ramena Valivadha Samardhanam

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्

परुषं वालिना रामो निहतेन विचेतसा

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्

उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्

धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्

अधिक्षिप्तस्तदा रामः पश्चाद्वालिमब्रवीत्

धर्ममथ कामं समयं चापि लौकिकम्

अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे

अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान्

सौम्य वानरचापल्यात्किं मां वक्तुमिहेच्छसि

इक्ष्वाकूणामियं भूमिः सशैलवनकानना

मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि

तां पालयति धर्मात्मा भरतः सत्यवागृजुः

धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः

नयश्च विनयश्चोभौ यस्मिन् सत्यं सुस्थितम्

विक्रमश्च यथादृष्टः राजा देशकालवित्

तस्य धर्मकृतादेशा वयमन्ये पार्थिवाः

चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः

तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले

पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम्

ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः

भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि

त्वं तु सङ्क्लिष्टधर्मा कर्मणा विगर्हितः

कामतन्त्रप्रधानश्च स्थितो राजवर्त्मनि

ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति

त्रयस्ते पितरो ज्ञेया धर्मे पथि हि वर्तिनः

यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः

पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम्

सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम

हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्

चपलश्चपलैः साध वानरैरकृतात्मभिः

जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम्

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते

हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि

तदेतत्कारणं पश्य यदथ त्वं मया हतः

भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः

रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत्

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर

भ्रातृभार्यावमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः

नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः

दण्डादन्यत्र पश्यामि निग्रहं हरियूथप

हि ते मर्षये पापं क्षत्ित्रयोऽहं कुलोद्भवः

औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः

प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः

भरतस्तु महीपालो वयं त्वादेशवर्तिनः

त्वं तु धर्मादतिक्रान्तः कथं शक्य उपेक्षितुम्

गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्

भरतः कामवृत्तानां निग्रहे पर्यवस्थितः

वयं तु भरतादेशं विधिं कृत्वा हरीश्वर

त्वद्विधान् भिन्नमर्यादान् नियन्तुं पर्यवस्थिताः

सुग्रीवेण मे सख्यं लक्ष्मणेन यथा तथा

दारराज्यनिमित्तं निःश्रेयसि रतः मे

प्रतिज्ञा मया दत्ता तदा वानरसन्निधौ

प्रतिज्ञा कथं शक्या मद्विधेनानवेक्षितुम्

तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः

शासनं तव यद्युक्तं तद्भवाननुमन्यताम्

सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः

वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यतः

शक्यं त्वयापि तत्कार्यं धर्ममेवानुपश्यता

श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ

गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे

राजभिर्धृतदण्डास्तु कृत्वा प्रापानि मानवाः

निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा

शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते

राजा त्वशासनात् पापं तदवाप्नोति किल्बिषम्

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्

श्रमणेन कृते पापे यथा पापं कृतं त्वया

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः

प्रायश्चित्तं कुर्वन्ति तेन तच्छाम्यते रजः

तदलं परितापेन धर्मतः परिकल्पितः

वधो वानरशार्दूल वयं स्ववशे स्थिताः

शृणु चाप्यपरं भूयः कारणं हरिपुङ्व

यच्छ्रुत्वा हेतुमद्वीर मन्युं कर्तुमर्हसि

मे तत्र मनस्तापो मन्युर्हरियूथप

वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः

प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान्

प्रधावितान्वा वित्रस्तान् विस्रब्धांश्चापि निष्ठितान्

प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम्

विध्यन्ति विमुखांश्चापि दोषोऽत्र विद्यते

तस्मात्त्वं निहतो यद्धे मया बाणेन वानर

अयुध्यन्प्रतुयुध्यन्वा यस्माच्छाखामृगो ह्यसि

दुर्लभस्य धर्मस्य जीवितस्य शुभस्य

राजानो वानरश्रेष्ठ प्रदातारो संशयः

तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्

देवा मनुष्यरूपेण चरन्त्येते महीतले

त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः

प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्

दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः

प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः

प्रतिवक्तुं प्रकृष्टे हि नाप्रकृष्टस्तु शक्नुयात्

तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम्

तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव

त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां हिते रतः

कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया

मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम्

धर्मसंहितया वाचा धर्मज्ञ परिपालय

त्वात्मानमहं शोचे तारां बान्धवान्

यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम्

ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः

तटाक इव पीताम्बुरुपशोषं गमिष्यति

बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः

तारेयो राम भवता रक्षणीयो महाबलः

सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्

त्वं हि शास्ता गोप्ता कार्याकार्यविधौ स्थितः

या ते नरपते वृत्तिर्भरते लक्ष्मणे या

सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि

मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्

सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि

त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम्

त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना

शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्

त्वत्तोहं वधमाकाङ्क्षन्वार्यमाणोपि तारया

सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः

इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः

तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्

सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया

सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम

वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम

वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः

दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते

कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः

तद्भवान् दण्डसंयोगादस्माद्विगतकल्मषः

गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्टेन वर्त्मना

त्यज शोकं मोहं भयं हृदये स्थितम्

त्वया विधानं हर्यग्र्य शक्यमतिवर्तितुम्

यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर

तथा वर्तेत सुग्रीवे मयि चापि संशयः

तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः

निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः

शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो

इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर