Kanda 4 KSK-017-Valikrutha Rama Ninda

ततः शरेणाभिहतो रामेण रणकर्कशः

पपात सहसा वाली निकृत्त इव पादपः

भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः

अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः

तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे

नष्टचन्द्रमिव व्योम व्यराजत भूतलम्

भूमौ निपतितस्यापि तस्य देहं महात्मनः

श्रीर्जहाति प्राणा तेजो पराक्रमः

शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता

दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं सा

तया मालया वीरो हैमया हरियूथपः

सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत्

तस्य माला देहश्च मर्मघाती यः शरः

त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्

रामबाणासनक्षिप्तमावहत्परमां गतिम्

तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम्

बहु मान्य तं वीरं वीक्षमाणं शनैरिव

ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्

आदित्यमिव कालेन युगान्ते भुवि पातितम्

महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम्

महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्

सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्

लक्ष्मणानुगतो रामो ददर्शोपससर्प

तं दृष्ट्वा राघवं वाली लक्ष्मणं महाबलम्

अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्

त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः

कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः

पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः

यदहं युद्धसंरब्धः शरेणोरसि ताडितः

सानुक्रोशो जितोत्साहः समयज्ञो दृढव्रतः

इति ते सर्वभूतानि कथयन्ति यशो भुवि

दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः

पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु

तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव

तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः

मामन्येन संरब्धं प्रमत्तं योद्धुमर्हति

इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव

त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्

जाने पापसमाचारं तृणैः कूपमिवावृतम्

सतां वेषधरं पापं प्रच्छन्नमिव पावकम्

नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्

विषये वा पुरे वा ते यदा नापकरोम्यहम्

त्वामवजाने कस्मात्त्वं हंस्यकिल्बिषम्

फलमूलाशनं नित्यं वानरं वनगोचरम्

मामिहाप्रतियुद्ध्यन्तमन्येन समागतम्

लिङ्गमप्यस्ति ते राजन् दृश्यतेऽधर्मसंहितम्

कः क्षत्ित्रयकुले जातः श्रुतवान्नष्टसंशयः

धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्

राम राजकुले जातो धर्मवानिति विश्रुतः

अभव्यो भव्यरूपेण किमर्थं परिधावसि

साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ

पार्थिवानां गुणा राजन् दण़्डश्चाप्यपराधिषु

वयं वनचरा राम मृगा मूलफलाशनाः

एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः

भूमिर्हिरण्यं रूप्यं विग्रहे कारणानि

अत्र कस्ते वने लोभो मदीयेषु फलेषु वा

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि

राजवृत्तिरसङ्कीर्णा नृपाः कामवृत्तयः

त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः

राजवृत्तैश्च सङ्कीर्णः शरासनपरायणः

तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता

इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर

हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्

किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्

राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः

नास्तिकः परिवेत्ता सर्वे निरयगामिनः

सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः

लोकं पापात्मनामेते गच्छन्ते नात्र संशयः

अधार्यं चर्म मे सद्भी रोमाण्यस्थि वर्जितम्

अभक्ष्याणि मांसानि त्वद्विधैर्धर्मचारिभिः

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्त्रेण राघव

शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः

चर्म चास्थि मे राजन् स्पृशन्ति मनीषिणः

अभक्ष्याणि मांसानि सोऽहं पञ्चनखो हतः

तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्

तदतिक्रम्य मोहेन कालस्य वशमागतः

त्वया नाथेन काकुत्स्थ सनाथा वसुन्धरा

प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा

शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः

कथं दशरथेन त्वं जातः पापो महात्मना

छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना

त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना

अशुभं चाप्ययुक्तं सतां चैव विगर्हितम्

वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः

उदासीनेषु योऽस्मासु विक्रमस्ते प्रकाशितः

अपकारिषु तं राजन्नहि पश्यामि विक्रमम्

दृश्यमानस्तु युध्येथा मया यदि नृपात्मज

अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया

त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः

प्रसुप्तः पन्नगेनेव नरः पानवशं गतः

मैथिलीमहमेकाह्ना तव चानीतवान् भवेत्

राक्षसं दुरात्मानं तव भार्यापहारिणम्

सुग्रीवप्रियकामेन यत्कृतेऽस्मि हतस्त्वया

कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्

आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव

युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि

अयुक्तं यदधर्मेण त्वयाहं निहतो रणे

काममेवंविधो लोकः कालेन विनियुज्यते

क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्

इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्व्यथितो महात्मा

समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराजसूनुः