तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्
गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः
मर्षयिष्याम्यहं केन कारणेन वरानने
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्
धर्षणामर्षणं भीरु मरणादतिरिच्यते
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः
न च कार्यो विषादस्ते राघवं प्रति मत्कृते
ध्रमज्ञश्च कृतज्ञश्च कथं पापं करिष्यति
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुच्छसि
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया
प्रति योत्साम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्
दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते
अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम्
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्
कृतं तारे सहायत्वं सौहृदं दर्शितं मयि
शापितासि मम प्राणैर्निवर्तस्व जयेन च
अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्
ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्
स निःश्वस्य महातेजा वाली परमरोषणः
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्
स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्
गाढं परिदधे वासो वाली परमरोषणः
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः
सुग्रीवोऽपि तमुद्दिश्य वालिनं हेममालिनम्
तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्
आपतन्तं महावेगमिदं वचनमब्रवीत्
एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः
मया वेगविमुक्तस्ते प्राणानादाय यास्यति
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्
तवैव चाहरन् प्राणान् मुष्टिः पततु मूर्धनि
ताडितस्तेन सङ्क्रुद्धः समभिक्रम्य वेगितः
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः
सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः
स तु वाली प्रचलितः सालताडनविह्वलः
गुरुभारसमाक्रान्तो नौसार्थ इव सागरे
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ
ततोऽवर्धत वाली तु बलवीर्यसमन्वितः
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः
वालिनं प्रति सामर्षो दर्शयामास लाघवम्
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनःपुनः
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव
तौ शोणिताक्तौ युद्ध्येतां वानरौ वनचारिणौ
मेघाविव महाशब्दैस्तर्जमानौ परस्परम्
हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम्
वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्
शरं च वीक्षते वीरो वालिनो वधकारणात्
ततो धनुषि सन्धाय शरमाशीविषोपमम्
पूरयामास तच्चापं कालचक्रमिवान्तकः
तस्य ज्यातलघोषेण त्रस्ताः पत्त्ररथेश्वराः
प्रदुद्रुवुर्मृगाश्चैव युगान्त इवमोहिताः
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः
राघवेण महाबाणो वालिवक्षसि पातितः
ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः
वेगेनाभिहतो वाली निपपात महीतले
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतेले
आश्वयुक्समये मासि गत श्रीको विचेतनः
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम्
ससर्ज दीप्तं तममित्रमर्द्दनं सधूममग्निं मुखतो यथा हरः
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानलोद्धतः
विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः