Kanda 4 KSK-015-Tharo Upadeshaha

अथ तस्य निनादं तु सुग्रीवस्य महात्मनः

शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्

मदश्चैकपदे नष्टः क्रोधश्चापतितो महान्

तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः

उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः

वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः

भात्युत्पतितमद्माभः समृणाल इव ह्रदः

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः

वेगेन चरणन्यासैर्दारयन्निव मेदिनीम्

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा

उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः

साधु क्रोधमिमं वीर नदीवेगमिवागतम्

शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्

काल्यमेतेन सङ्ग्रामं करिष्यसि वानर

वीर ते शत्रुबाहुल्यं फल्गुता वा विद्यते

सहसा तव निष्क्रामो मम तावन्न रोचते

श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि

निष्पत्य निरस्तस्ते हन्यमानो दिशो गतः

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः

इहैत्य पुनराह्वानं शङ्कां जनयतीव मे

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः

निनादश्चापि संरम्भो नैतदल्पं हि कारणम्

नासहायमहं मन्ये सुग्रीवं तमिहागतम्

अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः

अपरीक्षितवीर्येण सुग्रीवः सह नेष्यति

पूर्वमेव मया वीर श्रुतं कथयतो वचः

अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः

अङ्गदस्तु कुमारो़ऽयं वनान्तमुपनिर्गतः

प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता

इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ

सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः

रामः परबलामर्दी युगान्ताग्निरिवोत्थितः

निवासवृक्षः साधूनामापन्नानां परा गतिः

आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्

ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः

धातूनामिव शैलेन्द्रो गुणानामाकरो महान्

तत्क्षमं विरोधस्ते सह तेन महात्मना

दुर्जयेनाप्रमेयेन रामेण रणकर्मसु

शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम्

श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय

विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा

अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्

सुग्रीवेण सम्प्रीतिं वैरमुत्सृज्य दूरतः

लालनीयो हि ते भ्राता यवीयानेष वानरः

तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते

हि तेन समं बन्धुं भुवि पश्यामि कञ्चन

दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्

वैरमेतत्समुत्सृज्य तव पार्श्वे तिष्ठतु

सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः

भ्रातुः सौहृदमालम्ब नान्या गितिरिहास्ति ते

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्

याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे

प्रसीद पथ्यं शृणु जल्पितं हि मे रोषमेवानुविधातुमर्हसि

क्षमो हि ते कोसलराजसूनुना विग्रहः शक्रसमानतेजसा

तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे

रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले