Kanda 4 KSK-012-Rama Krutham Saptha Thala Chedhanam

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्

प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्

गृहीत्वा धनुर्घोरं शरमेकं मानदः

सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः

विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः

भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश

प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः

निष्पत्य पुनस्तूर्णं स्वतूर्णीं प्रविवेश

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः

रामस्य शरवेगेन विस्मयं परमं गतः

मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः

सुग्रीवः परमप्रीतो राघवाय कृताञ्चलिः

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः

रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्

सेन्द्रानपि सुरान्त्सर्वांस्त्वं बाणैः पुरुषर्षभ

समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो

येन सप्त महासाला गिरिर्भूमिश्च दारिताः

बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः

अद्य मे विगतः शोकः प्रीतिरद्यः परा मम

सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्

वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्

प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः

अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः

गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्

वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने

सुग्रीवो व्यनदद् घोरं वालिनो ह्वानकारणात्

गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः

निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्

गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव

तलैरशनिकल्पैश्च वज्रकल्पैश्चमुष्टिभिः

जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ

ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु

अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ

यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः

ततो कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना

अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः

वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम्

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः

मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः

राघवोऽपि सहभ्रात्रा सह चैव हनूमता

तदेव वनमागच्छत् सग्रीवो यत्र वानरः

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्

ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन्

आह्वयस्वेति मामुक्त्वा दर्शयित्वा विक्रमम्

वैरिणा घातयित्वा किमिदानीं त्वया कृतम्

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः

वालिनं निहन्मीति ततो नाहमितो व्रजे

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः

करुणं दीनया वाचा राघवः पुनरब्रवीत्

सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम्

कारणं येन बाणोऽयं मया विसर्जितः

अलङ्कारेण वेषेण प्रमाणेन गतेन

त्वं सुग्रीव वाली सदृशौ स्थः परस्परम्

विक्रमेण वाक्यैश्च व्यक्तिं वां नोपलक्षये

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम

नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्

जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः

मूलघातो नौ स्याद्धि द्वयोरपिकृतो मया

त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया

मौढ्यं मम बाल्यं ख्यापितं स्याद्धरीश्वर

दत्ताभयवधो नाम पातकं महदुच्यते

अहं लक्ष्मणश्चैव सीता वरवर्णिनी

त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान्

एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे

निरस्तमिषुणैकेन वेष्टमानं महीतले

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर

येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्

कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः

ततो गरितटे जातामुत्पाट्य कुसुमाकुलाम्

लक्ष्मणो गृजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्

तया शुशुभे श्रीमान् लतया कण्ठसक्तया

विपरीत इवाकाशे सूर्यो नक्षत्रमालया

विभ्राजमानो वपुषा रामवाक्यसमाहितः

जगाम सह रामेण किष्किन्धां वालिपालिताम्