Kanda 4 KSK-008-Ramasya Valivadha Nishachayyaha 0

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः

लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत्

सर्वथाऽहमनुग्राह्यो देवतानामसंशयः

उपपन्नगुणोपेतः सखा यस्य भवान्मम

शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ

सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो

सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव

यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः

तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान्

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्

निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि

अविभक्तानि साधूनामवगच्छन्ति साधवः

अढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा

निर्दोषो वा सदोषो वा वयस्यः परमा गतिः

धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः

वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम्

लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं महाबलम्

सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्

ददर्श ततः सालमविदूरे हरीश्वरः

सुपुष्पमीषत्पत्त्राढ्यं भ्रमरैरुपशोभितम्

तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्

सालशाखां समुत्पाट्य वीनीतपवेशयत्

सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा

फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा

उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः

ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः

सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव

वालिनो मे भयार्तस्य सर्वलोकभयङ्कर

ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः

प्रत्युवाच काकुत्स्थः सुग्रीवं प्रहसन्निव

उपकारफलं मित्रमपकारोऽरिलक्षणम्

अद्यैव तं हनिष्यामि तव भार्यापहारिणम्

इमे हि मे महावेगाः पत्ित्रणस्तिग्मतेजसः

कार्त्तिकेयवनोद्भूताः शरा हेमविभूषिताः

कङ्कपत्त्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः

सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भूजगा इव

भ्रातृसञ्ज्ञममित्रं ते वालिनं कृतकिल्बिषम्

शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः

प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्

राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः

वयस्य इति कृत्वा हि त्वय्यहं परिदेवये

त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम्

कृतः प्राणैर्बहुमतः सत्येनापि शपामि ते

वयस्य इति कृत्वा विस्रब्धं प्रवदाम्यहम्

दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः

बाष्पोपहतया वाचा नौच्चैः शक्नोति भाषितुम्

बाष्पवेगं तु सहसा नदीवेगमिवागतम्

धारयामास धैर्येण सुग्रीवो रामसन्निधौ

सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे

विनिःश्वस्य तेजस्वी राघवं वाक्यमब्रवीत्

पुराहं वालिना राम राज्यात् स्वादवरोपितः

परुषाणि संश्राव्य निर्धूतोऽस्मि बलीयसा

हृता भार्या मे तेन प्राणेभ्योऽपि गरीयसी

सुहृदश्च मदीया ये संयता बन्धनेषु ते

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव

बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया

शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव

नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति

केवलं हि सहाया मे हनुमत्प्रमुकास्त्विमे

अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन्

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः

सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति स्थिते

सङ्क्षेपस्त्वेष ते राम किमुक्त्वा विस्तरं हि ते

मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः

तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम्

सुखं मे जीविनं चैव तद्विनाशनिबन्धनम्

एष मे राम शोकान्तः शोकार्तेन निवेदितः

दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः

श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत्

किन्निमित्तभूद्वैरं श्रोतुमिच्छामि तत्त्वतः

सुखं हि कारणं श्रत्वा वैरस्य तव वानर

आनन्तर्यं विधास्यामि सम्प्रधार्य बलाबलम्

बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम्

वर्तते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः

हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः

सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना

प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः

ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे

वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे