Kanda 4 KSK-005-Rama Sugreeva Sakhyam 0

ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम्

आचचक्षे तदा वीरौ कपिराजाय राघवौ

अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः

लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः

धर्मे निगदितश्चैव पितुर्निर्देशपारगः

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः

रावणेन हृता भार्या त्वां शरणमागतः

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः

दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः

तपसा सत्यवाक्येन वसुधा येन पालिता

स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ

प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः

भयं राघवाद्घोरं प्रजहौ विगतज्वरः

कृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः

दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्

भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः

आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः

तन्मयैवैष सत्कारो लाभश्चैवोत्तमः प्रभो

यत्त्वमिच्छसि सौहार्दं वानरेण मया सह

रोचते यदि वा सख्यं बाहुरेष प्रसारितः

गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा

एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम्

प्रहृष्टमना हस्तं पीडयामास पाणिना

हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम्

ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः

काष्ठयोः स्वेन रूपेण जनयामास पावकम्

दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्

तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः

ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्

सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ

ततः सुप्रीतमनसौ तावुभौ हरिराघवौ

अन्योन्यमभिवीक्षन्तौ तृप्तिमुपजग्मतुः

त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं नौ

सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्

ततः पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम्

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः

लक्ष्मणायाथ संहृष्टो हनुमान् प्लवगर्षभः

शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा

प्रत्युवाच तदा रामं हर्षव्याकुललोचनः

अहं विनिकृतो राम चरामीह भयार्दितः

हृतभार्यो वने त्रस्तो दुर्गमे तदुपाश्रितः

सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव

वालिनो मे महाभाग भयार्तस्याभयं कुरु

कर्तुमर्हसि काकुत्स्थ भयं मे भवेद्यथा

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः

प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव

उपकारफलं मित्रं विदितं मे माहकपे

वालिनं तं वधिष्यामि तव भार्यापहारिणम्

अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः

कङ्कपत्त्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः

तीक्ष्णाग्रा ऋजुपर्वाणाः सरोषा भुजगा इव

तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः

शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम्

तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्

सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्

तव प्रसादेन नृसिंह राघव प्रियां राज्यं समाप्नुयामहम्

तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुं ममाग्रजम्

सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि

सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति