Kanda 4 KSK-002-Bhikshu Rupena Hanumad Aagamanam

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ

वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्

उद्विग्नहृदयः सर्वा दिशः समवलोकयन्

व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः

नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ

कपेः परमभीतस्य चित्तं व्यवससाद

चिन्तयित्वा धर्मात्मा विमृश्य गुरुलाघवम्

सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह

ततः सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः

शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ

एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्

छद्भना चीरवसनौ प्रचरन्ताविहागतौ

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ

जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्

ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम्

हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे

एकमेकायनगताः प्लवमाना गिरेर्गिरिम्

प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि

ततः शाखामृगाः सर्वे प्लवमाना महाबलाः

बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान्

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्

मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः

सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः

ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम्

उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः

सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्

मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः

यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव

तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्

यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः

नेह वाली दुष्टात्मा ते पश्याम्यहं भयम्

अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम

लघुचित्ततयात्मानं स्थापयसि यो मतौ

बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर

ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि

सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः

ततः शुभतरं वाक्यं हनूमन्तमुवाच

दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ

कस्य स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ

वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ

राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः

अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः

विश्वस्तानामविश्वस्ता रन्ध्रेषु प्रहरन्ति हि

कृत्येषु वाली मेधावी राजानो बहुदर्शनाः

भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः

तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम

इङ्गितानां प्रकरैश्च रूपव्याभाषणेन

लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि

विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनःपुनः

ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव

प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ

शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम

व्याभाषितैर्वा विज्ञेया स्याद्दुष्टादुष्टता तयोः

इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः

चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ

तथेति संपूज्य वचस्तु तस्य तत्कपेः सुभीमस्य दुरासदस्य

महानुभावो हनुमान्ययौ तदा यत्र रामोऽतिबलश्च लक्ष्मणः