Kanda 4 KSK-001-Rama Vilapaha

तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्

रामः सौमित्रिसहितो विललापाकुलेन्द्रियः

तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे

कामवशमापन्नः सौमित्रिमिदमब्रवीत्

सौमित्रे शोभते पम्पा वैडूर्यविमलोदका

फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्

यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव

मां तु शोकाभिसन्तप्तं माधवः पीडयन्निव

भरतस्य दुःखेन वैदेह्या हरणेन

शोकार्तस्यापि मे पम्पा शोभते चित्रकानना

व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा

नलिनैरपि सञ्छन्ना ह्यत्यर्थं शुभदर्शना

सर्पव्यालानुचरिता मृगद्विजसमाकुला

अधिकं प्रतिभात्येतन्नीलपीतं तु शाद्वलम्

द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्

पुष्पभारसमृद्धानि शिखराणि समन्ततः

लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः

गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्

सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव

प्रस्तरेषु रम्येषु विविधाः काननद्रुमाः

वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्

पतितैः पतमानैश्च पादपस्थैश्च मारुतः

कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः

विक्षिपन् विविधाः शाखा नगानां कुसुमोत्कचाः

मारुतश्चलितस्थानैः षट्पदैरनुगीयते

मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान्

शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः

तेन विक्षिपतात्यर्थं पवनेन समन्ततः

अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः

एष सुखसंस्पर्शो वाति चन्दनशीतलः

गन्धमभ्यावहन् पुण्यं श्रमापनयनोऽनिलः

अमी पवननिक्षिप्ता विनदन्तीव पादपाः

षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः

संसक्तशिखराः शैला विराजन्ते महाद्रुमैः

पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः

अमी मधुकरोत्तंसाः प्रगीता इव पादपाः

पुष्पिताग्रांस्तु पश्येमान् कर्णिकारान् समन्ततः

हाटकप्रतिसञ्छन्नान्नरान्पीताम्बरानिव

अयं वसन्तः सौमित्रे नानाविहगनादितः

सीतया विप्रहीणस्य शोकसन्दीपनो मम

मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः

हृष्टः प्रवदमानश्च मामाह्वयति कोकिलः

एष नत्यूहको हृष्टो रम्ये मां वननिर्झरे

प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण

श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया

मामाहूय प्रमुदिता परमं प्रत्यनन्दत

एवं विचित्राः पतगा नानारावविराविणः

वृक्षगुल्मलताः पश्य सम्पतन्ति ततस्ततः

विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः

भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः

नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि

स्वनन्ति पादापाश्चेमे ममानङ्गप्रदीपनाः

अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः

मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति

हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्

अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम्

अयं हि दयितस्तस्याः कालो रुचिरकाननः

कोकिलाकुलसीमान्तो दयिताया ममानघ

मन्मथायास सम्भूतो वसन्तगुणवर्धितः

अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्न चिरादिव

अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान्

ममायमात्मप्रभवो भूयस्त्वमुपयास्यति

अदृश्यमाना वैदेही शोकं वर्धयते मम

दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः

मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम्

सन्तापयति सौमित्रे क्रूरश्चैत्रो वनानिलः

अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः

स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव

शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः

मन्मथाभिपरीतस्य मम मन्मथवर्धनाः

पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति

शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु

तामेव मनसा रामां मयूरोप्युपधावति

वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव

मयूरस्य वने नूनं रक्षसा हृता प्रिया

तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया

मम त्वयं विना वासः पुष्पमासे सुदुस्सहः

पश्य लक्ष्मण संरागं तिर्यग्योनिगतेष्वपि

यदेषा शिखिनी कामाद्भर्तारं रमतेऽन्तिके

मामाप्येवं विशालाक्षी जानकी जातसम्भ्रमा

मदनेनाभिवर्तेत यदि नापहृता भवेत्

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे

पुष्पभारसमृद्धानां वनानां शिशिरात्यये

रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया

निष्फलानि महीं यान्ति समं मधुकरोत्करैः

वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम्

आह्वयन्त इवान्योन्यं कामोन्मादकरा मम

वसन्तो यदि तत्रापि यत्र मे वसति प्रिया

नूनं परवशा सीता साऽपि शोचत्यहं यथा

नूनं तु वसन्तोऽयं देशं स्पृशति यत्र सा

कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना

अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया

किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः

श्यामा पद्मपलाशाक्षी मदुपूर्वाभिभाषिणी

नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्

दृढं हि हृदये बुद्धिर्मम सम्प्रति वर्तते

नालं वर्तयितुं सीता साध्वी मद्विरहं गता

मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः

ममापि भावः सीतायां सर्वथा विनिवेशितः

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः

तां विचिन्तयतः कान्तां पावकप्रतिमो मम

सदा सुखमहं मन्ये यं पुरा सह सीतया

मारुतः विना सीतां शोकं वर्धयते मम

तां विना विहङ्गो यः पक्षी प्रणदितस्तदा

वायसः पादपगतः प्रहृष्टभिनर्दति

एष वै तत्र वैहेह्या विहगः प्रतिहारकः

पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति

पश्य लक्ष्मण सन्नादं वने मदविवर्धनम्

पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम्

विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्

षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम्

कामिनामयमत्यन्तमशोकः शोकवर्धनः

स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः

अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः

विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु

किन्नरा नरशार्दूल विचरन्ति ततस्ततः

इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः

नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्

एषा प्रसन्नसलिला पद्मनीलोत्पलायुता

हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता

जले तरुणसूर्याभैः षट्पदाहतकेसरैः

पङ्कजैः शोभते पम्पा समन्तादभिसंवृता

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा

मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः

पवनाहितवेगाभिरूर्मिभिर्विमलेऽम्भसि

पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण

पद्मपत्त्रविशालाक्षीं सततं पङ्कजप्रियाम्

अपश्यतो मे वैदेहीं जीवितं नाभिरोचते

अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्

स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम्

शक्यो धारयितुं कामो भवेदद्यागतो मया

यदि भूयो वसन्तो मां हन्यात् पुष्पितद्रुमः

यानि स्म रमणीयानि तया सह भवन्ति मे

तान्येवाऽरमणीयानि जायन्ते मे तया विना

पद्मकोशपलाशानि दृष्ट्वा दृष्टिर्हि मन्यते

सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण

पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः

निःश्वास इव सीताया वाति वायुर्मनोहरः

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि

पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम्

अधिकं शैलराजोऽयं धातुभिः सुविभूषितः

विचित्रं सृजते रेणुं वायुवेगविघट्टितम्

गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः

निष्पत्त्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः

पम्पातीररुहाश्चेमे संसक्ता मधुगन्दिनः

मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः

केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः

माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः

चिरिबिल्वा मधूकाश्च व़ञ्जुला वकुलास्तथा

चम्पकास्तिलकाश्चैव नागवृक्षाः सुपुष्पिताः

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः

पद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः

लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः

अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः

मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु

शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा

तिनिशा नक्तमालाश्च चन्दनाः स्पन्दनास्तथा

पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान्

द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून्

वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान्

लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः

पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम्

वाति नैकरसास्वादः सम्मोदित इवानिलः

केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः

केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः

इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि

रागमत्तो मधुकरः कुसुमेष्ववलीयते

निलीय पुनरुत्पत्य सहसान्यत्र गच्छति

मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ

इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता

स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु

विकीर्णैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम्

आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः

कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण

एष कारण्डवः पक्षी विगाह्य सलिलं शुभम्

रमते कान्तया सार्धं काममुद्दीपयन् मम

मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम्

स्थाने जगति विख्याता गुणास्तस्या मनोरमाः

यदि दृश्येत सा साध्वी यदि चेह वसेमहि

स्पृहयेयं शक्राय नायोध्यायै रघूत्तम

ह्येवं रमणीयेषु शाद्वलेषु तया सह

रमतो मे भवेच्चिन्ता स्पृहाऽन्येषु वा भवेत्

अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः

काननेऽस्मिन् विना कान्तां चित्तमुन्मादयन्ति मे

चक्रवाकानुचरितां कारण्डवनिषेविताम्

प्लवैः क्रौञ्चैश्च सम्पूर्णां वराहमृगसेविताम्

अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः

दीपयन्तीव मे कामं विविधा मुदिता द्विजाः

श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्

पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान्

मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम्

व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः

अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायुते

पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम

जीवेयं खलु सौमित्रे मया सह सुमध्यमा

सेवते यदि वैदेही पम्पायाः पवनं सुखम्

पद्मसौगन्धिकवहं शिवं शोकविनाशनम्

धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम्

श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया

कथं धारयति प्राणान् विवशा जनकात्मजा

किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम्

सीताया जनकं पृष्टः कुशलं जनसंसदि

या मामनुगता मन्दं पित्रा प्रव्राजितं वनम्

सीता सत्पथमास्थाय क्वनु सा वर्तते प्रिया

तया विहीनः कृपणः कथं लक्ष्मण धारये

या मामनुगता राज्याद्भ्रष्टं विगतचेतसम्

तच्चार्वञ्चितपक्ष्माक्षं सुगन्धि शुभमव्रणम्

अपश्यतो मुखं तस्याः सीदतीव मनो मम

स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्

वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण

प्राप्य दुःखं वने श्यामा सा मां मन्मथकर्शितम्

नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत

किन्नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज

क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम्

गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्

नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्

इति रामं महात्मानं विलपन्तमनाथवत्

उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्

संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम

नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्

स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने

अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते

यदि गच्छति पातालं ततो ह्यधिकमेव वा

सर्वथा रावणस्तावन्न भविष्यति राघव

प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः

ततो हास्यति वा सीतां निधनं वा गमिष्यति

यदि यात्यदितेर्गर्भं रावणः सह सीतया

तत्राप्येनं हनिष्यामि चेद्धास्यति मैथिलीम्

स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः

अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते

उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्

सोत्साहस्यास्ति लोकेऽस्मिन् किञ्चिदपि दुर्लभम्

उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु

उत्साहमात्रमाश्रित्य सीतां प्रति लभेमहि

त्यज्यतां कामवृत्तत्वं शोकं सन्न्यस्य पृष्ठतः

महात्मानं कृतात्मानमात्मानं नावबुद्ध्यसे

एवं सम्बोधितस्तत्र शोकोपहतचेतनः

न्यस्य शोकं मोहं ततो धैर्यमुपागमत्

सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः

रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम्

निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरांश्च

उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे

तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा

लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव

तावृश्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ

शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित्

तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ

दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः

तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम्

त्रस्ताश्च दृष्ट्वा हरयोभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ