Kanda 3 ARK-074-Shabari Swargathihi

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने

प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ

तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान्

वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ

कृत्वा शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ

पम्पायाः पश्चिमं तीरं राघवावुपतस्थस्तुः

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्

अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्

तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्

सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः

रामस्य पादौ जग्राह लक्ष्मणस्य धीमतः

पाद्यमाचमनीयं सर्वं प्रादाद्यथाविधि

तामुवाच ततो रामः श्रमणीं संशितव्रताम्

कच्चित्ते निर्जिता विघ्नाः कच्चिते वर्धते तपः

कच्चित्ते नियतः क्रोध आहारश्च तपोधने

कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्

कच्चिते गुरुशुश्रूषा सफला चारुभाषिणि

रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता

शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता

अद्य प्राप्ता तपःसिद्धिस्तव सन्दर्शनान्मया

अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः

अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति

त्वयि देववरे राम पूजिते पुरुषर्षभ

चक्षुषा तव सौम्येन पूताऽस्मि रघुनन्दन

गमिष्याम्यक्षयान् लोकांस्त्वत्प्रसादादरिन्दम

चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः

इतस्ते दिवमारूढा यानहं पर्यचारिषम्

तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः

आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्

ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः

तं दृष्ट्वा वरान् लोकानक्षयांस्त्वं गमिष्यसि

मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ

तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम्

एवमुक्तः धर्मात्मा शबर्या शबरीमिदम्

राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्

दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः

श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे

एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम्

शबरी दर्शयामास तावुभौ तद्वनं महत्

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्

मतङ्गवनमित्येव विश्रुतं रघुनन्दन

इह ते भावितात्मानो गुरवो मे महाद्युते

जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम्

इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः

पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः

तेषां तपःप्रभावेन पश्याद्यापि रघूद्वह

द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः

अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः

चिन्तितेऽभ्यागतान् पश्य सहितान् सप्त सागरान्

कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह

अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन

देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै

पुष्पैः कुवलयैः सार्धं म्लानत्वं नोपयान्ति वै

कृत्स्नं वनमिदं दृष्टं श्रोतव्यं श्रुतं त्वया

तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत् कलेवरम्

तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्

मुनीनामाश्रमो येषामहं परिचारिणी

धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः

प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः

तामुवाच ततो रामः श्रमणीं संशितव्रताम्

अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम्

इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा

तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने

ज्वलत्पावसङ्काशा स्वर्गमेव जागम सा

दिव्याम्बरधरा तत्र बभूव प्रियदर्शना

विराजयन्ती तं देशं विद्युत्सौदामिनी यथा

यत्र ते सुकृतात्मानो विहरन्ति महर्षयः

तत्पुण्यं शबरीस्थानं जगमात्मसमाधिना