Kanda 3 ARK-073-Sugreeva Stana Marga Darshanam

निदर्शयित्वा रामाय सीतायाः प्रतिपादने

वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः

प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः

जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः

अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये पादापाः

नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः

अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः

तानारूह्याथवा भूमौ पातयित्वा तान् बलात्

फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः

तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्

नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव

सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः

सर्वे ऋतवस्तत्र वने चैत्ररथे यथा

फलभारानतास्तत्र महाविटपधारिणः

शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः

तानारुह्याथ वा भूमौ पातयित्वा यथासुखम्

फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति

चङ्क्रमन्तौ वरान् देशान् शैलाच्छैलं वनाद्वनम्

ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः

अशर्करामविभ्रंशां समतीर्थामशैवलाम्

राम स़ञ्चातवालूकां कमलोत्पलशालिनीम्

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव

वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः

नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः

घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिश्यथः

रोहितान् वक्रतुण्डांश्च नडमीनांश्च राघव

पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान्

निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्

तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति

भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसञ्चये

पद्मगन्धि शिवं वारि सुखशीतमनामयम्

उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम्

असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति

स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः

अपां लोभादुपावृत्तान् वृषभानिव नर्दतः

रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम

सायाह्ने विचरन् राम विटपीन् माल्यधारिणः

शीतोदकं पम्पाया दृष्ट्वा शोकं विहास्यसि

सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्

उत्पलानि फुल्लानि पङ्कजानि राघव

तानि कश्चिन्माल्यानि तत्रारोपयिता नरः

वै म्लानतां यान्ति शीर्यन्ति राघव

मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः

तेषां भाराभितप्तानां वन्यमाहरतां गुरोः

तानि जातानि माल्यानि मुनीनां तपसा तदा

स्वेदबिन्दुसमुत्थानि विनश्यन्ति राघव

तेषामद्यापि तत्रैव दृश्यते परिचारिणी

श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी

त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्

दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति

ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्

आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि

तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम्

विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते

ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्

मतङ्गवनमित्येव विश्रुतं रघुनन्दन

तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने

नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः

सुदुःखारोहणो नाम शिशुनागाभिरक्षितः

उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि

यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति

त्वेनं विषमाचारः पापकर्माधिरोहति

यस्तु तं विषमाचारः पापकर्माधिरोहति

तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः

तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान्

क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्

सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः

प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः

ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्

रुरूनपेतापजयान् दृष्ट्वा शोकं जहिष्यसि

राम तस्य तु शैलस्य महती शोभते गुहा

शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्

तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः

फलमूलान्वितो रम्यो नानामृगसमावृत्तः

तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः

कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते

कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ

स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्

तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ

प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके

गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स

सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा

तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः

निदर्शयन् राममवेक्ष्य खस्थं सख्यं कुरुष्वेति तदाभ्युवाच