Kanda 3 ARK-072-Sitaa Prapthyupaya Kathanam

एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ

गिरिप्रदरमासाद्य पावकं विससर्जतुः

लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः

चितामादीपयामास सा प्रजज्वाल सर्वतः

तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्

मेदसा पच्यमानस्य मन्दं दहति पावकः

विधूय चितामाशु विधूमोऽग्निरिवोत्थितः

अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः

ततश्चिताया वेगेन भास्वरो विमलाम्बरः

उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः

विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे

प्रभया महातेजा दिशो दश विराजयन्

सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्

शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि

राम षड्युक्तयो लोके याभिः सत्त्वं विमृश्यते

दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः

यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्

तदवश्यं त्वया कार्यः सुहृत्सुहृदां वर

अकृत्वा हि ते सिद्धिमहं पश्यामि चिन्तयन्

श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः

भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना

ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते

निवसत्यात्मवान् वीरश्चतुर्भिस्सह वानरैः

वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः

सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान्

दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः

भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः

ते सहायो मित्रं सीतायाः परिमार्गणे

भविष्यति हि ते राम मा शोके मनः कृथाः

भवितव्यं हि यच्चापि तच्छक्यमिहान्यथा

कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः

वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव

अद्रोहाय समागम्य दीप्यमाने विभावसौ

ते नावमन्तव्यः सुग्रीवो वानराधिपः

कृतज्ञः कामरूपी सहायर्थी वीर्यवान्

शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्

कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति

ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः

भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः

सन्निधायायुधं क्षिप्रमृश्यमूकालयं कपिम्

कुरु राघव सत्येन वयस्यं वनचारिणम्

हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः

नरमांसाशिनां लोके नैपुण्यादधिगच्छति

तस्याविदितं लोके किञ्चिदस्ति हि राघव

यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम

नदीर्विपुलाञ्छैलान् गिरिदुर्गाणि कन्दरान्

अन्वीक्ष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति

वानरांश्च महाकायान् प्रेषयिष्यति राघव

दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्

ज्ञास्यति वरारोहां निर्मलां रावणालये

मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम्

प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति