Kanda 3 ARK-071-Kabandhena Swa Vruththantha Kathanam

रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्

यथा सोमस्य शक्रस्य सूर्यस्य यथा वपुः

सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्

ऋषीन्वनगतान् राम त्रासयामि ततस्ततः

ततः स्थूलशिरा नाम महर्षिः कोपितो मया

सञ्चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः

तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना

एतदेव नृशंसं ते रूपमस्तु विगर्हितम्

मया याचितः क्रुद्धः शापस्यान्तो भवेदिति

अभिशापकृतस्येति तेनेदं भाषितं वचः

यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने

तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्

श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण

इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे

अहं हि तपसोग्रेण पितामहमतोषयम्

दीर्घमायुः मे प्रादात्ततो मां विभ्रमोस्पृशत्

दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति

इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्

तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा

सक्थिनी चैव मूर्धा शरीरे सम्प्रवेशितम्

मया याच्यमानः सन्नानयद्यमसादनम्

पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्

अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः

वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्

एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ

प्रादादास्यं मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्

सोऽहं भुजाभ्यां दीर्घाभ्यां सङ्कृष्यास्मिन्वनेचरान्

सिंहद्वीपमृगव्याघ्रान् भक्षयामि समन्ततः

तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः

छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यति

अनेन वपुषा राम वनेऽस्मिन् राजसत्तम

यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये

अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति

इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः

त्वं रामोऽसि भद्रं ते नाहमन्येन राघव

शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा

अहं हि मतिसाचिव्यं किरष्यामि नरर्षभ

मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना

एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः

इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः

रावणेन हृता भार्या मम सीता यशस्विनी

निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्

नाममात्रं तु जानामि रूपं तस्य रक्षसः

निवासं वा प्रभावं वा वयं तस्य विद्महे

शोकार्तानामनाथानामेवं विपरिधावताम्

कारुण्यं सदृशं कर्तुमुपकारे वर्तताम्

काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः

धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते

त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता

कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः

एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्

प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्

दिव्यमस्ति मे ज्ञानं नाभिजानामि मैथिलीम्

यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः

अदग्धस्य तु विज्ञातुं शक्तिरस्ति मे प्रभो

राक्षसं तं महावीर्यं सीता येन हृता तव

विज्ञानं हि मम भ्रष्टं शापदोषेण राघव

स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्

किन्तु यावन्न यात्यस्तं सविता श्रान्तवाहनः

तावन्मामवटे क्षिप्त्वा दह राम यथाविधि

दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन

वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम्

तेन सख्यं कर्तव्यं न्यायवृत्तेन राघव

कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः

हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव

सर्वान् परिसृतो लोकान् पुराऽसौ कारणान्तरे