Kanda 3 ARK-070-Kabandhena Saha Yudhdham

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ

बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्

तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्त्रियर्षभौ

आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ

तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा

उवाचार्तिं समापन्नो विक्रमे कृतलक्षणः

त्वां मां पुरा तूर्णमादत्ते राक्षसाधमः

तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू

भीषणोऽयं महाकायो राक्षसो भुजविक्रमः

लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति

निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः

क्रतुमध्योपनीतानां पशूनामिव राघव

एतत्सञ्जल्पितं श्रुत्वा तयोः क्रद्धस्तु राक्षसः

विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत्

ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ

अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः

दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः

चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः

पपात महाबाहुश्छिन्नबाहुर्महास्वनः

खं गां दिशश्चैव नादयन् जलदो यथा

निकृत्तौ भूजौ दृष्ट्वा शोणितौघपरिप्लुतः

दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः

इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः

शशंस राघवं तस्य कबन्धस्य महात्मनः

अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः

अस्यैवावरजं विद्धि भ्रातरं मां लक्ष्मणम्

अस्य देवप्रभावस्य वसतो विजने वने

रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ

त्वं तु को वा किमर्थं वा कबन्धसदृशो वने

आस्येनोरसि दीप्तेन भग्नजङ्घो विवेष्टसे

एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः

उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन्

स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम्

दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ

विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा

तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव