Kanda 3 ARK-069-Ayomukyhaha Karnaadi Chchedaha

कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ

अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम्

तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ

अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्

आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्

व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम्

सुभीमं तन्महारण्यं व्यतियातौ महाबलौ

ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ

क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः

नानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम्

दिदृक्षमाणौ वैहेहीं तद्वनं तौ विचिक्यतुः

तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ

ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा

क्रोञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे

दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम्

नानासत्त्वसमाकीर्णं सर्वं गहनपादपम्

ददृशाते तु तौ तत्र दरीं दशरथत्मजौ

पातालसमगम्भीरां तमसा नित्यसंवृताम्

आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः

ददृशाते महारूपां राक्षसीं विकृताननाम्

भयदामल्पसत्त्वानां बीभत्सां सौद्रदर्शनाम्

लम्बोदरीं तीक्ष्णदंष्ट्रां करालां परुषत्वचम्

भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम्

प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ

सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः

एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम्

उवाच चैनं वचनं सौमित्रिमुपगुह्य सा

नाथ पर्वतकूटेषु नदीनां पुलिनेषु

आयुःशेषमिमं वीर त्वं मया सह रंस्यसे

एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः

कर्णनासौ स्तनौ चास्या निचकर्तारिसूदनः

कर्णनासे निकृत्ते तु विस्वरं सा विनद्य

यथागतं प्रदुद्राव राक्षसी भीमदर्शना

तस्यां गतायां गहनं विशन्तौ वनमोजसा

आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ

लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः

अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः

प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये

तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम्

ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम्

एष वञ्चुलको नाम पक्षी परमदारुणः

आवयोर्विजयं युद्धे शंसन्निव विनर्दति

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा

सञ्जज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम्

संवेष्टितमिवात्यर्थं गगनं मातरिश्वना

वनस्य तस्य शब्दोभूद्दिवमापूरयन्निव

तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः

ददर्श सुमहाकायं राक्षसं विपुलोरसम्

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम्

विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम्

रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्

नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्

अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता

महापक्ष्मेण पिङ्गेन विपुलेनायतेन

एकेनोरसि घोरेण नयनेनाशुदर्शिना

महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्

भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान्

घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ

आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान्

स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः

अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः

महान्तं दारुणं भीमं कबन्धं भुजसंवृतम्

कबन्धमिव संस्थानादतिघोरप्रदर्शनम्

महाबाहुरत्यर्थं प्रसार्य विपुलौ भूजौ

जग्राह सहितावेव राघवौ पीडयन्बलात्

खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ

बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे

उवाच विषण्णः सन् राघवं राघवानुजः

पश्य मां वीर विवशं राक्षसस्य वशं गतम्

मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव

मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम्

अधिगन्तासि वैदेहीमचिरेणेति मे मतिः

प्रतिलभ्य काकुत्स्थ पितृपैतामहीं महीम्

तत्र मां राम राज्यस्थः स्मर्तुमर्हिसि सर्वदा

लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत्

मा स्म त्रासं कृथा वीर हि त्वादृग्विषीदति

एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ

पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः

कौ युवां वृषभस्कन्धौ महाखङ्गधनुर्धरौ

घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ

वदतं कार्यमिह वां किमर्थं चागतौ युवाम्

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः

सबाणचापखड्गौ तीक्ष्णशृङ्गाविवर्षभौ

ममास्यमनुमम्प्राप्तौ दुर्लभं जीवितं पुनः

तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः

उवाच लक्ष्मणं रामो मुखेन परिशुष्यता

कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम

व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्

कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण

त्वां मां नरव्याघ्र व्यसनैः पश्य मोहितौ

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे

कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः

इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्

अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाकरोत्