Kanda 3 ARK-068-Rama Jataayu Samvadaha

रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम्

सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्

ममायं नूनमर्थेषु यतमानो विहङ्गमः

राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान्

अयमस्य शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते

तथाहि स्वरहीनोऽयं विक्लवः समुदीक्षते

जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः

सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः

किन्निमित्तोऽहरत्सीतां रावणस्तस्य किं मया

अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया

कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम्

सीतया कानि चोक्तामि तस्मिन् काले द्विजोत्तम

कथंवीर्यः कथंरूपः किङ्कर्मा राक्षसः

क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः

तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्

वाचाऽतिसन्नया रामं जटायुरिदमब्रवीत्

हृता सा राक्षसेन्द्रेण रावणेन विहायसा

मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम्

परिश्रान्तस्य मे तात पक्षौ छित्त्वा राक्षसः

सीतामादाय वैहेहीं प्रयातो दक्षिणां दिशम्

उपरुद्ध्यन्ति मे प्राणा दष्टिर्भ्रमति राघव

पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्

येन यातो मुहूर्तेन सीतामादाय रावणः

विप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते

त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः

झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति

त्वया व्यथा कार्या जनकस्य सुतां प्रति

वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे

असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः

आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्

पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य

इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः

ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः

त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम्

निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा

विक्षिप्य शरीरं स्वं पपात धरणीतले

तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्

रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्

बहूनि रक्षसां वासे वर्षाणि वसता सुखम्

अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा

अनेकवार्षिको यस्तु चिरकालसमुत्थितः

सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः

पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे

सीतामभ्यवपन्नो वै रावणेन बलीयसा

गृध्रराज्यं परित्यज्य पितृपैतामहं महत्

मम हेतोरयं प्राणान् मुमोच पतगेश्वरः

सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः

शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि

सीता हरणजं दुःखं मे सौम्य तथागतम्

यथा विनाशे गृध्रस्य मत्कृते परन्तप

राजा दशरथः श्रीमान् यथा मम महायशाः

पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्

गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्

नाथं पतगलोकस्य चितामारोप्य राघव

इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा

या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः

अपरावर्तिनां या या भूमिप्रदायिनाम्

मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्

गृध्रराज महासत्त्व संस्कृतश्च मया व्रज

एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्

ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः

रामोऽथ सहसौमित्रिर्वनं गत्वा वीर्यवान्

स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम्

रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः

शकुनाय ददौ रामो रम्ये हरितशाद्वले

यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः

तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप

ततो गोदावरीं गत्वा नदीं नरवरात्मजौ

उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ

शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ

स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा

गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः

महर्षिकल्पेन संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्

कृतोदकौतावपि पक्षिसत्तमे स्थिरां बुद्धिं प्रणिधाय जग्मतुः

प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ