Kanda 3 ARK-066-Rama Sama Shwasanam

तं तथा शोकसन्तप्तं विलपन्तमनाथवत्

मोहेन महाताविष्टं परिद्यूनमचेतनम्

ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्णः

रामं सम्बोधयामास चरणै चाभिपीडयन्

महता तपसा राम महता चापि कर्मणा

राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः

तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः

राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्

यदि दुःखमिदं प्राप्तं काकुत्स्थ सहिष्यसे

प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिश्यति

दुःखितो हि भवान् लोकांस्तेजसा यदि धक्ष्यते

आर्ताः प्रजा नरव्याघ्र क्वनु यास्यन्ति निर्वृतिम्

लोकस्वभाव एवैष ययातिर्नहुषात्मजः

गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत्

महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः

अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्

या चेयं जगतां माता देवी लोकनमस्कृता

अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव

यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम्

आदित्यचन्दौ ग्रहणमभ्युपेतौ महाबलौ

सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ

दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः

शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ

श्रूयेते नरशार्दूल त्वं शोचितुमर्हसि

नष्टायामपि वैदेह्यां हृतायामपि चानघ

शोचितुं नार्हसे वीर यथाऽन्यः प्राकृतस्तथा

त्वद्विधा हि शोचन्ति सततं सत्यदर्शिनः

सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः

तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय

बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे

अदृष्टगुणदोषाणामधृतानां कर्मणाम्

नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते

त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः

अनुशिष्याद्धि कोनु त्वामपि साक्षाद्बृहस्पतिः

बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया

शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्

दिव्यं मानुषं त्वमात्मनश्च पराक्रमम्

इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे

किं ते सर्वविनाशेन कृतेन पुरुषर्षभ

तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि