Kanda 3 ARK-065-Lakshmana Krodho Upashamanam

तप्यमानं तथा रामं सीताहरणकर्शितम्

लोकानामभवे युक्तं संवर्तकमिवानलम्

वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनःपुनः

दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम्

अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः

अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता

पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः

क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि

चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा

एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः

तु जानामि कस्यायं भग्नः साङग्रामिको रथः

केन वा कस्य वा हेतोः सायुधः सपरिच्छदः

खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः

देशो निर्वृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज

एकस्य तु विमर्दोऽयं द्वयोर्वदतां वर

हि वृत्तं हि पश्यामि बलस्य महतः पदम्

नैकस्य तु कृते लोकान्विनाशयितुमर्हसि

युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः

सदा त्वं सर्वभूतानां शरण्यः परमा गतिः

को नु दारप्रणाशं ते साधु मन्येत राघव

सरितः सागराः शैला देवगन्धर्वदानवाः

नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः

येन राजन् हृता सीता तमन्वेषितुमर्हसि

मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः

समुद्रं विचेष्यामः पर्वतांश्च वनानि

गुहाश्च विविधा घोरा नदीः पद्मवनानि

देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः

यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्

चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः

कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि

शीलेन साम्ना विनयेन सीतां नयेन प्राप्स्यसि चेन्नरेन्द्र

ततः समुत्पादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैः शरौघैः