Kanda 3 ARK-064-Rama Santhapaha

शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्

अपि गोदावरीं सीता पद्मान्यानयितुं गता

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा

नदीं गोदावरीं रम्यां जगाम लघु विक्रमः

तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्

नैनां पश्यामि तीर्थेषु क्रोशतो शृणोति मे

कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी

ह्यहं वेद तं देशं यत्र सा जनकात्मजा

लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः

रामः समभिचक्राम स्वयं गोदावरीं नदीम्

तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्

भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति

तां शशंसू रामाय तथा गोदावरी नदी

ततः प्रचोदिता भूतैः शंसास्मत्तां प्रियामिति

तु साभ्यवदत्सीतां पृष्टा रामेण शोचता

रावणस्य तद्रूपं कर्माणि दुरात्मनः

ध्यात्वा भयात्तु वैदेहीं सा नदी शशंस ताम्

निराशस्तु तया नद्या सीताया दर्शने कृतः

उवाच रामः सौमित्रिं सीतादर्शनकर्शितः

किन्नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः

मातरं चैव वैदेह्या विना तामहमप्रियम्

या मे राज्यविहीनस्य वने वन्येन जीवतः

सर्वं व्यपनयेच्छोकं वैदेही क्वनु सा गता

ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः

मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः

मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्

सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते

एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः

वक्तुकामा इव हि मे इङ्गितान्युपलक्षये

तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच

क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया दृशा

एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः

दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम्

मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत

तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम्

येन मार्गं भूमिं निरीक्षन्ते स्म ते मृगाः

पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः

तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्

उवाच लक्ष्मणो ज्येष्ठं धीमान् भ्रातरमार्तवत्

क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः

दर्शयन्ति क्षितिं चैव दक्षिणां दिशं मृगाः

साधु गच्छावहै देव दिशमेतां हि नैर्ऋतिम्

यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते

बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्

लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम्

एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ

वसुन्धरायां पतितं पुष्पमार्गमपश्यताम्

तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले

उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः

अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण

पिनद्धानीह वैदेह्या मया दत्तानि कानने

मन्ये सूर्यश्च वायुश्च मेदिनी यशस्विनी

अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्

एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः

उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्

कच्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी

रामा रम्ये वनोद्देशे मया विरहिता त्वया

क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा

तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत

यावत्सानूनि सर्वाणि ते विध्वंसयाम्यहम्

एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति

शंसन्निव ततः सीतां नादर्शयत राघवे

ततो दाशरथी राम उवाच शिलोच्चयम्

मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि

असेव्यः सन्ततं चैव निस्तृणद्रुमपल्लवः

इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण

यदि नाख्याति मे सीतामार्यां चन्द्रनिभाननाम्

एवं रुषितो रामो दिधक्षन्निव चक्षुषा

ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्

त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः

राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ

भग्नं धनुश्च तूणी विकीर्णं बहुधा रथम्

सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्

पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः

भूषणानां हि सौमित्रे माल्यानि विविधानि

तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः

आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः

भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति

तस्या निमित्तं वैहेह्या द्वयोर्विवदमानयोः

बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह

मुक्तामणिमयं चेदं तपनीयविभूषितम्

धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः

तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम्

विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्

छत्त्रं शतशलाकं दिव्यमाल्योपशोभितम्

भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम्

काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः

भीमरूपा महाकायाः कस्य वा निहता रणे

दीप्तपावकसङ्काशो द्युतिमान् समरध्वजः

अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः

रथाक्षमात्रा विशिखास्तपनीयविभूषणाः

कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः

शरावरै शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण

प्रतोदाभीषुहस्तो वै कस्यायं सारथिर्हतः

कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि

चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ

पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः

वैरं शतगुणं पश्य ममेदं जीवितान्तकम्

सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः

हृता मृता वा सीता सा भक्षिता वा तपस्विनी

धर्मस्त्रायते सीतां ह्रियमाणां महावने

भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण

के हि लोकेऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः

कर्तारमपि लोकानां शूरं करुणवेदिनम्

अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्

निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण

अद्यैव सर्वभूतानां रक्षसामभवाय

संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः

संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते

नैव यक्षा गन्धर्वा पिशाचा राक्षसाः

किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण

ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण

निस्सम्पातं करिष्यामि ह्यद्य त्रेलोक्यचारिणाम्

सन्निरुद्धग्रहणमावारितनिशाकरम्

विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्

ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्

त्रैलोक्यं तु करिष्यामि संयुक्तं कालधर्मणा

तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः

अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्

नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण

मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्

अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्

समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण

आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः

करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्

मम रोषप्रयुक्तानां सायकानां बलं सुराः

द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम्

नैव देवा दैतेया पिशाचा राक्षसाः

भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते

देवदानवयक्षाणां लोका ये रक्षसामपि

बहुधा भविष्यन्ति बाणौघैः शकलीकृताः

निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः

हृतां मृतां वा सौमित्रे दास्यन्ति ममेश्वराः

तथारूपां हि वैदेहीं दास्यन्ति यदि प्रियाम्

नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम्

इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम्

शरमादाय सन्दीप्तं घोरमाशीविषोपमम्

सन्धाय धनुषि श्रीमान् रामः परपुरञ्जयः

युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्

नित्यं प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण

तथाहं क्रोधसंयुक्तो निवार्योऽस्मि सर्वथा

पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्

सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्