शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्
अपि गोदावरीं सीता पद्मान्यानयितुं गता
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा
नदीं गोदावरीं रम्यां जगाम लघु विक्रमः
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी
न ह्यहं वेद तं देशं यत्र सा जनकात्मजा
लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः
रामः समभिचक्राम स्वयं गोदावरीं नदीम्
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति
न तां शशंसू रामाय तथा गोदावरी नदी
ततः प्रचोदिता भूतैः शंसास्मत्तां प्रियामिति
न तु साभ्यवदत्सीतां पृष्टा रामेण शोचता
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम्
निराशस्तु तया नद्या सीताया दर्शने कृतः
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः
किन्नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः
मातरं चैव वैदेह्या विना तामहमप्रियम्
या मे राज्यविहीनस्य वने वन्येन जीवतः
सर्वं व्यपनयेच्छोकं वैदेही क्वनु सा गता
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः
मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्
सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते
एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः
वक्तुकामा इव हि मे इङ्गितान्युपलक्षये
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया दृशा
एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम्
मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत
तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम्
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः
पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्
उवाच लक्ष्मणो ज्येष्ठं धीमान् भ्रातरमार्तवत्
क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः
साधु गच्छावहै देव दिशमेतां हि नैर्ऋतिम्
यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम्
एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ
वसुन्धरायां पतितं पुष्पमार्गमपश्यताम्
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण
पिनद्धानीह वैदेह्या मया दत्तानि कानने
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्
एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्
कच्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी
रामा रम्ये वनोद्देशे मया विरहिता त्वया
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा
तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत
यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति
शंसन्निव ततः सीतां नादर्शयत राघवे
ततो दाशरथी राम उवाच च शिलोच्चयम्
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि
असेव्यः सन्ततं चैव निस्तृणद्रुमपल्लवः
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण
यदि नाख्याति मे सीतामार्यां चन्द्रनिभाननाम्
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्
त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः
राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्
सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्
पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः
भूषणानां हि सौमित्रे माल्यानि विविधानि च
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति
तस्या निमित्तं वैहेह्या द्वयोर्विवदमानयोः
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह
मुक्तामणिमयं चेदं तपनीयविभूषितम्
धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः
तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम्
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्
छत्त्रं शतशलाकं च दिव्यमाल्योपशोभितम्
भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम्
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः
भीमरूपा महाकायाः कस्य वा निहता रणे
दीप्तपावकसङ्काशो द्युतिमान् समरध्वजः
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः
शरावरै शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण
प्रतोदाभीषुहस्तो वै कस्यायं सारथिर्हतः
कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि
चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ
पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः
वैरं शतगुणं पश्य ममेदं जीवितान्तकम्
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः
हृता मृता वा सीता सा भक्षिता वा तपस्विनी
न धर्मस्त्रायते सीतां ह्रियमाणां महावने
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण
के हि लोकेऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः
कर्तारमपि लोकानां शूरं करुणवेदिनम्
अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण
अद्यैव सर्वभूतानां रक्षसामभवाय च
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः
संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः
किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण
निस्सम्पातं करिष्यामि ह्यद्य त्रेलोक्यचारिणाम्
सन्निरुद्धग्रहणमावारितनिशाकरम्
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्
त्रैलोक्यं तु करिष्यामि संयुक्तं कालधर्मणा
न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्
अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण
आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्
मम रोषप्रयुक्तानां सायकानां बलं सुराः
द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम्
नैव देवा न दैतेया न पिशाचा न राक्षसाः
भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते
देवदानवयक्षाणां लोका ये रक्षसामपि
बहुधा न भविष्यन्ति बाणौघैः शकलीकृताः
निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः
तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्
नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम्
इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम्
शरमादाय सन्दीप्तं घोरमाशीविषोपमम्
सन्धाय धनुषि श्रीमान् रामः परपुरञ्जयः
युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण
तथाहं क्रोधसंयुक्तो न निवार्योऽस्मि सर्वथा
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्
सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्