Kanda 3 ARK-063-Lakshmanena Rama Samthvanam

राजपुत्रः प्रियया विहीनः कामेन शोकेन पीड्यमानः

विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेष तीव्रम्

लक्ष्मणं शोकवशाभिपन्नं शोके निमग्रो विपुले तु रामः

उवाच वाक्यं व्यसनानुरूपमुष्णं विनिःश्वस्य रुदन् सशोकम्

मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम्

शोकेन शोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च

पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि

तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि

राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननी वियोगः

सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि

सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम्

सीतावियोगात् पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसा प्रदीप्तः

सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः

अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्

तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य

वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः

तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम्

रक्षोवशं नूनमुपागताया भ्राजते राहुमुखे यथेन्दुः

तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः

रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि

मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा

नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा

अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा

कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्

गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्

अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी यति हि सा कदाचित्

पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता

तदप्ययुक्तं नहि सा कदाचिन्मया विना गच्छति पङ्कजानि

कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम्

वनं प्रयाता नु तदप्ययुक्तमेकाकिनी साति बिभेति भीरुः

आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन्

मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम्

लोकेषु सर्वेषु नास्ति किञ्चिद्यत्ते नित्यं विदितं भवेत्तत्

शंसस्व वायो कुलशालिनीं तां हृता मृता वा पथि वर्तते वा

इतीव तं शोकविधेयदेहं रामं विसञ्ज्ञं विलपन्तमेवम्

उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं वाक्यम्

शोकं विमुञ्चार्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः

उत्साहवन्तो हि नरा लोके सीदन्ति कर्मस्वतिदुष्करेषु

इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः

चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत्