Kanda 3 ARK-061-Sitaa Anveshanam

दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः

रहितां पर्णशालां विध्वस्तान्यासनानि

अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य सर्वशः

उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ

क्व नु लक्ष्मण वैदेही कं वा देशमितो गता

केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया

वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि

अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्

एते हीनास्त्वाया सौम्ये ध्यायन्त्यास्राविलेक्षणाः

सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण

मृतं शोकेन महता सीताहरणजेन माम्

परलोके महाराजो नूनं द्रक्ष्यति मे पिता

कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः

अपूरयित्वा तं कालं मत्सकाशमिहागतः

कामवृत्तमनार्यं मां मृषावादिनमेव

धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता

विवशं शोकसन्तप्तं दीनं भग्नमनोरथम्

मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्

क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे

त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः

इतीव विलपन् रामः सीतादर्शनलालसः

ददर्श सुदुःखार्तो राघवो जनकात्मजाम्

अनासादयमानं तं सीतां दशराथात्मजम्

पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्

लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया

मा विषादं महाबाहो कुरु यत्नं मया सह

इदं हि वनं शूर बहुकन्दरशोभितम्

प्रियकाननसञ्चारा वनोन्मत्ता मैथिली

सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्

सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम्

स्नातुकामा निलीना स्याद्धासकामा वने क्वचित्

जिज्ञासमाना वैदेही त्वां मां पुरुषर्षभ

तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहै

वनं सर्वं विचिनुवो यत्र सा जनकात्मजा

मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः

सह सौमित्रिणा रामो विचेतुमुपचक्रमे

तौ वनानि गिरींश्चैव सरितश्च सरांसि

निखिलेन विचिन्वानौ सीतां दशरथात्मजौ

तस्य शैलस्य सानूनि गुहाश्च शिखराणि

निखिलेन विचिन्वानौ नैव तामभिजग्मतुः

विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्

ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत्

विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्

प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्

यथा विष्णुर्महाबाहुर्बलिं बध्वा महीमिमाम्

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन राघवः

उवाच दीनया वाचा दुःखाभिहतचेतनः

वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः

गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः

नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्

एवं विलपन् रामः सीताहरणकर्शितः

दीनशोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्

सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः

निषसादातुरो दीनो निःश्वस्याशीतमायतम्

बहुलं तु निःश्वस्य रामो राजीवलोचनः

हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः

तं ततः सान्त्वयामास लक्ष्मणः प्रियबान्धवः

बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः

अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम्

अपश्यंस्तां प्रियां सीतां प्राक्रोशत् पुनःपुनः