Kanda 3 ARK-059-Lakshmana Nindaa

अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः

परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः

तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्

यदा सा तव विश्वासाद्वने विरहिता मया

दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण

शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः

स्फुरते नयनं सव्यं बाहुश्च हुदयं मे

दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि

एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्ष्मणः

भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्

स्वयं कामकारेण तां त्यक्वाहमिहागतः

प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः

आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति

परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्

सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली

गच्छ गच्छेति मामाह रुदन्ती भयविह्वला

प्रचोद्यमानेन मया गच्छेति बहुशस्तया

प्रत्यक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम्

तत्पश्याम्यहं रक्षो यदस्य भयमावहेत्

निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम्

विगर्हितं नीचं कथमार्योऽभिधास्यति

त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि

किन्निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्

राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने

विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति

भवत्या व्यथा कार्या कुनारीजनसेविता

सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे

जातो वा जायमानो वा संयुगे यः पराजयेत्

जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः

एवमुक्ता तु वैदेही परिमोहितचेतना

उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः

भावो मयि तावात्यर्थं पाप एव निवेशितः

विनष्टे भ्रातरि प्राप्तुं त्वं मामवाप्स्यसि

सङ्केताद्भरतेन त्वं रामं समनुगच्छसि

क्रोशन्तं हि यथात्यर्थं नैवमभ्यवपद्यसे

रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि

राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे

एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः

क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः

एवं ब्रुवाणं सौमित्रिं रामः सन्तापमोहितः

अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः

जानन्नपि समर्थं मां रक्षसां विनिवारणे

अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान्

नहि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम्

क्रुद्धायाः परुषं श्रुत्वा स्त्रियाश्च त्वमिहागतः

सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः

क्रोधस्य वशमापन्नो नाकरोः शासनं मम

असौ हि राक्षसः शेते शरेणाभिहतो मया

मृगरूपेण येनाहमाश्रमादपवाहितः

विकृष्य चापं परिधाय सायकं सलीलबाणेन ताडितो मया

मार्गीं तनुं त्यज्य सविक्लवस्वरो बभूव केयूरधरः राक्षसः

शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम्

उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्