Kanda 3 ARK-058-Rama Shokaha

दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः

पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना

प्रस्थितं दण्डकारण्यं या मामनुजगाम

क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः

राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः

क्व सा दुःखसहाया मे वैदेही तनुमध्यमा

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्

क्व सा प्राणसहाया मे सीता सुरसुतोपमा

पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण

तां विना तपनीयाभां नेच्छेयं जनकात्मजाम्

कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम

कच्चित्प्रवाजनं सौम्य मे मिथ्या भविष्यति

सीतानिमित्तं सौमित्रे मृते मयि गते त्ययि

कच्चित् सकामा सुखिता कैकेयी सा भविष्यति

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी

उपस्थास्यति कौसल्या कच्चित् सौम्य केकयीम्

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः

सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण

यदि मामाश्रमगतं वैदेही नाभिभाषते

पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा वा

त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी

सुकुमारी बाला नित्यं चादुःखदर्शिनी

मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना

वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्

श्रुतस्तु शङ्के वैदेह्या स्वरः सदृशो मम

त्रस्तया प्रेषितस्त्वं द्रष्टुं मां शीघ्रमागतः

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने

प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः

तैः सीता निहता घोरैर्भविष्यति संशयः

अहोऽस्निन् व्यसने मग्नः सर्वथा शत्रुसूदन

किन्न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्

इति सीतां वरारोहां चन्तयन्नेव राघवः

आजगाम जनस्थानं त्वरया सहलक्ष्मणः

विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया

विनिःश्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्

स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित्

एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव