Kanda 3 ARK-057-Ramena Durnimiththa Darshanam

राक्षसं मृगरूपेण चरन्तं कामरूपिणम्

निहत्य रामो मारीचं तूर्णं पथि निवर्तते

तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मौथिलीम्

क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः

तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्

चिन्तयामास गोमायोः स्वरेण परिशङ्कितः

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा

स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना

मारीचेन तु विज्ञाय स्वरमालम्ब्य मामकम्

विक्रुष्टं मृगरुपेण लक्ष्मणः शृणुयाद्यदि

सौमित्रिः स्वरं श्रुत्वा तां हित्वा मैथिलम्

तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः

काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्

दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः

हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार

अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने

जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः

निमित्तानि घोराणि दृश्यन्तेऽद्य बहूनि

इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्

आत्मनश्चापनयनान्मृगरूपेण रक्षसा

आजगम जनस्थानं राघवः परिशङ्कितः

तं दीनमनसो दीनमासेदुर्मृगपक्षिणः

सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्

तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः

न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः

आजगाम जनस्थानं चिन्तयन्नेव राघवः

ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्

ततोऽविदूरे रामेण समीयाय लक्ष्मणः

विषण्णः सुविषण्णेन दुःखितो दुःखभागिना

सञ्जगर्हेऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम्

विहाय सीतां विजने वने राक्षससेविते

गृहीत्वा करं सव्यं लक्ष्मणं रघुनन्दनः

उवाच मधुरोदर्कमिदं परुषमार्तिमत्

अहो लक्ष्मण गह्यं ते कृतं यस्त्वं विहाय ताम्

सीतामिहागतः सौम्य कञ्चित् स्वस्ति भवेदिह

मेऽस्ति संशयो वीर सर्वथा जनकात्मजा

विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः

अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे

अपि लक्ष्मण सीतायाः सामग्य्रं प्राप्नुयावहे

जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै

यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम्

वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्

अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल

इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम्

हतं कथञ्चिन्महता श्रमेण राक्षसोऽभून्म्रियमाण एव

मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्

असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा