Kanda 3 ARK-056-Sitaaya Rama Parakrama Varnanam

सा तथोक्ता तु वैदेही निर्भया शोककर्शितता

तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत

राजा दशरथो नाम धर्मसेतुरिवाचलः

सत्यसन्धः परिज्ञातो यस्य पुत्रः राघवः

रामो नाम धर्मात्मा त्रिषु लोकेषु विश्रुतः

दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः

लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति

प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्

शयिता त्वं हतः सङ्ख्ये जनस्थाने यथा खरः

एते राक्षसाः प्रोक्ता घोररूपा महाबलाः

राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा

तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः

शरीरं विधमिष्यन्ति गङ्गा कूलमिवोर्मयः

असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण

उत्पाद्य सुमहद्वैरं जीवंस्तस्य मोक्ष्यसे

ते जीवितशेषस्य राघवोन्तकरो बली

पशोर्यूपगतस्येव जीवितं तव दुर्लभम्

यदि पश्येत् रामस्त्वां रोषदीप्तेन चक्षुषा

रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम्

यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा

सागरं शोषयेद्वापि सीतां मोचयेदिह

गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः

लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति

ते पापमिदं कर्म सुखोदर्कं भविष्यति

याऽहं नीता विनाभावं पतिपार्श्वात्त्वया वने

हि दैवतसंयुक्तो मम भर्ता महाद्युतिः

निर्भयो वीर्यमाश्रित्य शून्यो वसति दण्डके

ते दर्पं बलं वीर्यमुत्सेकं तथाविधम्

अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे

यदा विनाशो भूतानां दृश्यते कालचोदितः

तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः

मां प्रधृष्य ते कालः प्राप्तोऽयं राक्षसाधम

आत्मनो राक्षसानां वधायान्तःपुरस्य

शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता

द्विजातिमन्त्रपूता चण्डालेनावमर्दितुम्

तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता

त्वया स्प्रष्टुं शक्याऽस्मि राक्षसाधम पापिना

क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा

हंसी सा तृमषण्डस्थं कथं पश्येत मदगुकम्

नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस

तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः

एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः

रावणं मैथिली तत्र पुनर्नोवाच किञ्चन

सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्

प्रत्युवाच ततः सीतां भयसन्दर्शनं वचः

शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि

कालेनानेन नाभ्येषि यदि मां चारुहासिनि

ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः

इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः

राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्

शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः

दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः

वचनादेव तास्तस्य सुघोरा राक्षसीगणाः

कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्

ताः प्रोवाच राजा तु रावणो घोरदर्शनः

प्रचाल्य चरुणोत्कर्षैर्दारयन्निव मेदिनीम्

अशोकवनिकामध्ये मैथिली नीयतामियम्

तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता

तत्रैवान्तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्

आनयध्वं वशं सर्वा वन्यां गजवधूमिव

इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः

अशोकवनिकां जग्मुर्मैथिलीं प्रतिगृह्य तु

सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्

सर्वकालमदैश्चापि द्विजैः समुपसेविताम्

सा तु शोकपरीताङ्गी मैथिली जनकात्मजा

राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा

शोकेन महता ग्रस्ता मैथिली जनकात्मजा

शर्म लभते भीरुः पाशबद्धा मृगी यथा

विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता

पतिं स्मरन्ती दयितं दैवतं विचेतनाऽभूद्भयशोकपीडिता